________________
आगम (४२)
[भाग-३४] “दशवैकालिक"-मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||३५-३६|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||३५
५ पिण्डे.
-३६||
दीप
दशवैका. भवे ॥ ३५॥ संसट्टेण य हत्थेण, दवीए भायणेण वा । दिजमाणं पडिच्छिजा, जं हारि-वृत्तिः तत्थेसणियं भवे ॥ ३६॥
पणाध्य ॥ १७०॥
आह च-'असंसट्टेण ति सूत्रम् , असंसृष्टेन हस्तेन-अन्नादिभिरलिप्तेन दा भाजनेन वा दीयमानं उद्देशा नेच्छेत, किं सामान्येन ?, नेत्याह-पश्चात्कर्म भवति यत्र' ध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं 15 गृह्णीयादिति सूत्रार्थः ॥ ३५ ॥ 'संस?ण' ति सूत्रं, संसृष्टेन हस्तेन-अन्नादिलिप्तेन, तथा दा भाजनेन वा दीयमानं 'प्रतीच्छेद्' गृह्णीयात्, किं सामान्येन ? नेत्याह-यत्तत्रैषणीयं भवति, तदन्यदोषरहितमित्यर्थः, इह ||
च वृद्धसंप्रदाया-संसढे हत्थे संसढे मत्ते सावसेसे दब्बे, संसट्टे हत्थे संसट्टे मत्ते हिरवसेसे दब्वे, एवं अट्ठ | भंगा, एस्थ पढमभंगो सब्बुत्तमो, अन्नेसुऽवि जत्थ सावसेसं दव्वं तस्थ घिप्पड़, ण इयरेसु, पच्छाकम्मदोहै साउ सि सूत्रार्थः ॥ ३६॥ किंच
दुण्हं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिजमाणं न इच्छिज्जा, छंदं से पडि
लेहए ॥३७॥ दुहं तु भुंजमाणाणं, दोऽवि तत्थ निमंतए । दिजमाणं पडिच्छिज्जा, 1 संसृष्टो हसः संपष्ट मात्रक ( ममत्र ) सावशेष द्रव्य, संसृष्टो हस्तः संसृष्टं मात्र निरवशेष द्रव्यम्, एवमष्टी भाः, अत्र प्रथमो भागः सर्वोत्तमः, ब-| न्येष्वपि यत्र सावशेषं द्रव्यं तत्र गृहीवाद, नेतरेषु, पधारकर्मदोषातू.
अनुक्रम [११०
।॥१७०॥
JamElcanonil
~351~