________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||३०-३४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||३०
-३४||
दीप
पानभोजनम्' ओदनारनालादि तदित्थंभूतां ददती 'प्रत्याचक्षीत' निराकुर्यात् न मम कल्पते तादृशमिति || पूर्ववदेवेति सूत्रद्वयार्थः ॥३१॥ 'पुरेकम्मे त्ति सूत्रं, पुरकर्मणा हस्तेन-साधुनिमित्तं प्राकृतजलोजानव्यापारण,
तथा 'दा' डोवसदृशया 'भाजनेन वा' कांस्यभाजनादिना ददतीं 'प्रख्याचक्षीत' प्रतिषेधयेत्, न मम ककल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः ॥ ३२॥ एवं ति सूत्रम्, 'एवम् उदकाण 'हस्तेन' करेण, उदकाद्रों
नाम गलदुदकबिन्दुयुक्तः, एवं सलिग्धेन हस्तेन, सस्निग्धो नाम ईषद्कयुक्तः, एवं 'सरजस्केन हस्तेन सरजस्को नाम-पृथिवीरजोगुण्डितः, एवं 'मृद्गतेन हस्तेन' मृगतो नाम-कर्दमयुक्ता, एवमूपादिष्वपि योजनीयम् , एतावन्ति एव एतानि सूत्राणि, नवरमूषः-पांशुक्षारः, हरितालहिङ्गुलकमनःशिला:-पार्थिवा 8 वर्णकभेदाः, अञ्जनं-रसाचनादि लवर्ण-सामुद्रादि ॥ ३३ ॥ तथा 'गेरुअ'त्ति सूत्रं, गैरिका-धातु, वर्णिकादापीतमृत्तिका, श्वेतिका-शुक्लमृत्तिका, सौराष्ट्रिका-तुबरिका, पिष्टम्-आमतण्डुलक्षोदा, कुसाः प्रतीता, 'कृतेनेति' एभिः कृतेन, हस्तेनेति गम्यते, तथोत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालावुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिश्चिणिकादिपत्रसमुदायो वा उदूखलकण्डित इति, तथा असंसृष्टोव्यञ्जनादिना अलिप्तः, संसृष्टश्चैव व्यञ्जनादिलिप्तो बोद्धव्यो हस्त इति, विधि पुनरत्रो वक्ष्यति स्वयमेवेति सूत्रार्थः ॥ ३४॥
असंसट्टेण हत्थेण, दबीए भायणेण वा । दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं
अनुक्रम [१०५-१०९]
~350~