________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||३७-४४|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||३७-४४||
दीप
दशवैका तयोरपि योजनीयं, यतो भुजिः पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थः ॥ ३७॥ ततो 'दुहंति सूत्र, द्वयोस्तु ५ पिण्डैहारि-वृत्तिः पूर्ववत् भुञ्जतो जानयोर्वा द्वावपि तत्रातिप्रसादेन निमन्त्रयेयातां, तत्रायं विधिः-दीयमानं 'प्रतीच्छेद' गृह्णी-1 षणाध्य०
यात् यत्तत्रैषणीयं भवेत् , तदन्यदोषरहितमिति सूत्रार्थः ॥३८॥ विशेषमाह-'गुब्विणीए'त्ति सूत्रं, 'गुर्विण्या १उद्देशः ॥ १७१॥
गर्भवत्या 'उपन्यस्तम्' उपकल्पितं, किं तदित्याह-विविधम् अनेकप्रकारं 'पानभोजनं द्राक्षापानखण्डखाद्यकादि, तत्र भुज्यमानं तया विवज्य, मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, भुक्त|| शेष भुक्तोदरितं प्रतीच्छेत् , यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थः॥ ३९ ॥ किंच-'सिआ यत्ति सूत्र, |'स्याच' कदाचिच 'श्रमणार्थ साधुनिमित्तं 'गुर्विणी' पूर्वोक्ता 'कालमासवती' गर्भाधानानवममासवतीत्यर्थः,
उत्थिता वा यथाकथश्चिन्निषीदे निषण्णा ददामीति साधुनिमित्तं, निषण्णा वा खव्यापारेण पुनरुत्तिष्ठेदन दिददामीति साधुनिमित्तमेवेति सूत्रार्थः॥४०॥'तं भवे' ति सूत्र, तद्भवेद्भक्तपानं तु तथा निषीदनोत्था
नाभ्यां दीयमानं संयतानामकल्पिकम् , इह च स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं ४ कल्पिक, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति सम्प्रदायः, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः ॥४१॥ किं च-यणगीति सूत्रं, स्तनं (न्यं) पाययन्ती, किमित्याह-दारकं वा कुमारिका, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकं वा, ॥१७१॥
१ छन्देन निमन्त्रणाकापनार्थमतीत्यादि.
अनुक्रम [११२-११९]
~353~