________________
आगम
(४२)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
दशवैका० हारि-वृत्तिः
॥ १२ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) अध्ययनं [–], उद्देशक [-], मूलं [-], निर्युक्ति: [१५], भाष्यं [-]
मण पष सेजंभवेण निज्जूहिया दसऽज्झयणा । वैयालिवाइ ठबिया तम्हा दसकालियं णामं ।। १५ ।। द्वारं ॥ व्याख्या -'मनकं प्रतीत्य' मनकाख्यमपत्यमाश्रित्य 'शय्यम्भवेन' आचार्येण 'निदान' पूर्वगतादुद्धृत्य विरचितानि 'दशाध्ययनानि' द्रुमपुष्पिकादीनि 'वैथालियाइ ठविपत्ति विगतः कालो विकालः चिकलने वा विकाल इति, विकालोऽसकलः खण्डश्चेत्यनर्थान्तरम्, तस्मिन् विकाले - अपराण्हे 'स्थापितानि' न्यस्तानि द्रुमपुष्पिकादीन्यध्ययनानि यतः तस्मादशकालिकं नाम, व्युत्पत्तिः पूर्ववत्, दशवैकालिकं वा, विकालेन निर्वृत्तम्, संकाशादिपाठाश्चातुरर्थिकष्टक (पा० ४-२-८०) तद्वितेष्वचामादे ( पा० ७-२-११७) रित्यादिष्टदेवैकालिकं, दशाध्ययननिर्माणं च तद्वैकालिकं च दशवैकालिकमिति गाथार्थः ॥ एवं येन वा यद्वा प्रतीत्येति व्याख्यातम् इदानीं यतो निर्व्यूढानीत्येतद् व्याचिख्यासुराह
आप्पवायव्वा निज्जूढा होइ धम्मपन्नची | कम्मप्पवायपुब्बा पिंडस्स उ एसणा तिविहा ॥ १६ ॥
पपुवा निज्जूढा होइ वकसुद्धी उ । अवसेसा मिळूढा नवमस्स उ तइयवत्थूओ ॥ ॥ १७ ॥ haste अ आएसो गणिपिङगाओ दुवालगाओ। एवं फिर मिळूढं मणगस्स अणुगट्टाए ॥ १८ ॥ व्याख्या - इहात्मप्रवादपूर्व - यत्रात्मनः संसारिमुक्तायनेकभेदभिन्नस्य प्रवदनमिति, तस्मान्निर्व्यूढा भवति धर्मप्रज्ञसिः, षड्जीवनिका इत्यर्थः, तथा कर्मप्रवादपूर्वात् किम् ? - पिण्डस्य तु एषणा त्रिविधा, निर्व्यूढेति ब
१] कुमुदादेराकृतिगणत्वात् युञ्छनिखादिना ठक्, संकाशादीति तु लेखकभ्रममूलः पाठस्तत्र व्यभावात् २ विकाले पठ्यते इति वैकालिकमिति चूर्णिः
For P&Personal Use City
~ 35~
१ दुमपुष्पिकाध्य
यत उद्धारः
॥ १२ ॥