________________
आगम
(४२)
प्रत सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः :+ भाष्य + + वृत्ति:) निर्युक्ति: [१४], भाष्यं [-]
अध्ययनं [–], उद्देशक [ - ], मूलं [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Jan Education
ओसि१, सो भइ-अहंपि पव्वइस्सं, पच्छा सो दारओ भणड़-तं तुम्हे जाणह ?, आयरिया भणति -जाणेमो, तेण भणियं !-सो कहिंति ?, ते भांति सो मम मित्तो एगसरीरभूतो, पब्वयाहि तुमं मम सगासे, तेण भणियं एवं करोमि । तओ आयरिया आगंतुं पडिस्सए आलोअंति-सचित्तो पप्पन्नो, सो पव्वइओ, | पच्छा आयरिया उवउत्ता - केवतिकालं एस जीवदन्ति ?, णायं जावं छम्मासा, ताहे आयरियाणं बुद्धी समु पन्ना-इमस्स थोवगं आई, किं कायव्वंति ?, तं चउहसपुथ्वी कम्हिवि कारणे समुप्पन्ने णिज्जूहूति, दसपुब्बी पुण अपच्छिमो अवत्समेव णिज्जूहइ, ममंपि इमं कारणं समुप्पन्नं, तो अहमयि णिजूहामि, ताहे आदत्तो णिज्जूहिडं, ते उ णिज्जूहिजता वियाले णिज्जूढा थोवावसेसे दिवसे, तेण तं दसवेयालियं भणिजति" । अनेन च कथानकेन न केवलं 'येन वे'त्यस्यैव द्वारस्य भावार्थोऽभिहितः, किन्तु यद्वा प्रतीत्यैतस्यापीति, तथा चाह नियुक्तिकार:
१ स भगति - अहमपि प्रमजिष्यामि पश्चात् स दारको भणति तं पूर्व जानीथ, आचार्या भणन्ति जानीमः तेन भणितम्स कुत्रेति ते भणन्ति - स मम मित्रमेकशरीरभूतः प्रवज त्वं मम सकाशे, तेन भणितं एवं करोमि आचार्या आगत्य प्रतिश्रयं आढोचयन्ति - सचित्तः प्रत्युत्पन्नः ( सम्धः ), स प्रव जितः पचादाचार्या उपयुक्ताः कियन्तं कालमेष जीविष्यति ?, ज्ञातं यावत्यण्मासान् तदाचार्याणां बुद्धिः समुत्पन्ना - अस खोकमायुः, किं कर्त्तव्यमिति, तत् चतुर्दशपूर्वी कस्मिंश्चिदपि कारणे समुत्पन्ने उद्धरति, दशपूर्वी पुनरपश्चिमः अवश्यमेव उद्धरति ममापीदं कारणं समुत्पत्रं तस्मादहमपि उद्धरामि तदा आरत उद्ध तानि द्रियमाणानि विकाले उद्धृतानि स्तोकावशेषे दिवसे, तेन तदशवेकालिकं भण्यत इति, २ पूई उद्धरण इत्यागमिको धातुरिति न्यायसंग्रहः.
For ne&Personal Use City
~34~
brary dig