________________
आगम
(४२)
प्रत
सूत्रांक
H H
-
दीप अनुक्रम
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः) अध्ययनं [-], उद्देशक [-] मूलं [-1, निर्युक्तिः [१४], आष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ ११ ॥
किंचि पोहेति पुच्छर, सा भणइ उवलक्खेमि मणगं, तओ समएण दारगो जाओ। ताहे णिव्वत्तवारसाहस्स नियलगेहिं जम्हा पुच्छिनंतीए मायाए से भणिअं 'मणगं'ति तम्हा मणओ से णामं कर्यति । जया सो अ| हवरिसो जाओ ताहे सो मातरं पुच्छर को मम पिआ ?, सा भणइ-तब पिआ पव्वइओ, ताहे सो दारओ नासिकणं पिउसगासं पट्टिओ । आयरिया य तं कालं चंपाए विहरंति, सोऽवि अ दारओ चंपयमेवागओ, आयरिएण य सण्णा भूमिं गएण सो दारओ दिट्ठो, दारपण वंदिओ आयरिओ, आयरियस्स य तं दारगं पिच्छंतस्स हो जाओ, तस्सवि दारगस्स तहेव, तओ आयरिएहिं पुच्छियं-भो दारगा! कुतो ते आगमणंति?, सो दारगो भणइ - रायगिहाओ, आयरिएण भणियं रायगिहे तुमं कस्स पुन्तो नत्तुओ वा ?, सो इ- सेज्भवो नाम वंभणो तस्साहं पुन्तो, सो य किर पव्वइओ, तेहिं भणियं तुमं केण कलेण आग -
भणइ
Educational
१ किमि उदरे इति पृच्छति सा भणति-उपलक्षयामि मना, ततः समयेन दारको जातः। तदा निवृत्तद्वादशाहस्य निजः यस्मात् पृच्छयमानया मात्रा तस्य भणितं मनागिति तस्मात् मनकस्तस्य नाम कृतमिति । यदा सोऽष्टवर्षो जातस्तदा स मातरं पृच्छति को मे पिता ?, सा भगति-तब पिता प्रमजितः, तदा स दारकः नड्डा पितृसका प्रस्थितः, आचार्याथ तस्मिन् काले चम्पायां विहरन्ति, सोऽपि च चम्पामेागतः, आचार्येण व संज्ञा (बिहार) भूमिं गतेन स दारको दृष्टः, दारकेण वन्दित आचार्य, आवार्यस्य च तं दारकं प्रेक्षमाणस लेहो जातः, तस्यापि दारकस्य तथैव तत आयार्यैः पृष्ठः- भो दारक! कुतस्ते आगमनमि ति, स दारको भनति राजगृहात् आचार्येण भणितम् राजगृहे एवं कस्य पुत्रो नको वाई, स भणतिय्यम्भवो नाम ब्राह्मणः तस्याहं पुत्रः, स च किल प्रवजितः, तैर्भणितः त्वं फेन कार्येण आगतोऽसि ?,
For hate & Personal Use Oily
~33~
१ दुमपु
ष्पिकाध्य
श्रीशय्य
स्भवकथा
॥ ११ ॥
Vibrary dig