________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति: [१४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक
दीप
वयंतित्तिकाउं अज्झावगसगासं गंतुं भणइ-किं तत्तं ?, सो भणइ-वेदाः, ताहे सो असि कहिऊण भणइसीसं ते छिंदामि जइ मे तुम तत्तं न कहेसि, तओ अज्झावओ भणइ-पुण्णो मम समओ, भणियमेयं बेयत्ये-परं सीसच्छेए कहियवंति, संपयं कहयामि जं एत्य तत्तं, एतस्स जूवस्स हेढा सब्बरयणामयी पडिमा अरहओ सा धुव्वत्ति अरहओ धम्मो तत्तं, ताहे सो तस्स पाएसु पडिओ, सो य जन्नवाडओवक्खेवो तस्स चेव दिपणो, ताहे सो गंतूणं ते साहू गवेसमाणो गओ आयरियसगासं, आयरियं वंदित्ता साहुणो (य)| भणइ-मम धम्मं कहेह, ताहे आयरिया उवउत्ता-जहा इमो सोत्ति, ताहे आयरिएहिं साहुधम्मो कहिओ, संबुद्धो पब्वइओ सो, चउद्दसपुब्वी जाओ । जया य सो पव्वइओ तया य तस्स गुम्विणी महिला होत्था, तम्मि य पव्वइए लोगो णियल्लओ तंतमस्सति-जहा तरुणाए भत्ता पव्वइओ अपुत्ताए, अवि अस्थि तव
बदेतामितिकरवा अध्यापकराकाशं गरमा भणति-कि तत्वम् । स भगति-वेदाः, तदा सोनिका भणति-कीर्ष तव छिनधि यदि मयं तत्वं न कथयति, ततोऽध्यापको भणति-पूणों में समयः, भणितमेतद् वेदार्थ-परं शीर्षच्छेदे कथयितन्ममिति, साम्प्रतं कथयामि, पदन तत्पम्, एतस्य यूपस्याधस्वात् सर्वरसमयी प्रतिमा अर्हतः सा धुवेति माईतो धर्मस्तश्चम् , तदा स तस्य पादयोः पतितः, सच यशपाटकोपस्करः तस्मायेव दत्तः । तदा स गत्वा दी साधू गवेपयन् गत आचार्यसकाशम् , भाचार्य बन्दित्वा साधूंष भणति-मयं धर्म कथयत, तदा आचार्या उपयुका-यथाऽयं स इति । तदाऽऽचार्यः साधुधर्मः कथितः, संबुद्धः प्रबजितः, चतुर्दशपूर्वी जातः । यदा बस प्रवजितः तदा च तस्य गर्मिणी महिलाऽभवत्, तस्मिंश्च प्रबजिते लोको निनक आमन्दाति-यथा तरुणाया भर्ता मनजित्तोऽपुत्रायाः, अपि च अस्ति तब
अनुक्रम
WORKSHORE
[-]
~32~