________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति: [१४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सत्रांक
दीप अनुक्रम
दशवैका त्वविकाशं प्राप्त 'मनकपितर मिति भनकाख्यापत्यजनक 'दशकालिकस्य' प्राग्निरूपिताक्षरार्थस्य 'नियूहकी दुमपुहारि-वृत्तिः पूर्वगतोद्धृतार्थविरचनाकारं 'वन्दे स्तौमि इति गाथाक्षरार्थः ।। भावार्थः कथानकादवसेयः, तचेदम्-एत्य पिकाध्य
'ट्रबहमाणसामिस्स चरमतित्थगरस्स सीसो तित्वसामी सुहम्मो नाम गणधरो आसी, तस्सवि जंबणामो. येनेतिय॥१०॥ तस्सवि य पभवोत्ति, तस्सऽन्नया कयाइ पुष्वरत्तावरत्तम्मि चिंता समुप्पन्ना-को मे गणहरो होज्जत्ति ?, अ-1
वेतिद्वारे प्पणो गणे य संघे य सम्वओ उवओगो कओ, ण दीसइ कोइ अब्बोच्छित्तिकरो, ताहे गारत्येसु उवउत्तो,
शय्यम्भ४ उवओगे कए रायगिहे सेनंभवं माहणं जन्नं जयमाणं पासइ, ताहे राअगिह णगरं आगंतूणं संघाडयं वा-४
वकथा वारेइ-जन्नवाडगं गंतुं भिक्खट्ठा धम्मलाहेह, तत्थ तुन्भे अदिच्छाविजिहिह, ताहे तुम्भे भणिजह-"अहो कष्टं तत्त्वं न ज्ञायते” इति, तेओ गया सादु अदिच्छाविया अ, तेहिं भणिअं-'अहो कष्टं तत्वं न ज्ञायतें, तेण य सेजंभवेण दारमूलेठिएण तं वयणं सुअं, ताहे सो विचिंतेइ-एए उवसंता तवस्सिणो असचं ण
१अत्र वईमानस्वामिनश्चरमतीर्थकरस्य शिष्यः तीर्थखामी सुधर्मा नाम गणधर आसीत् , तस्यापि जम्बूनामा, तस्यापि च प्रभव इति, तस्यान्यदा कदा|चित्पूर्वरात्रापरराने चिन्ता समुत्पना को गणधरो भविष्यतीति ।, आत्मनो गणेच सके व सर्वतः उपयोगः कृतः, न दृश्यते कोऽपि अम्युरिछत्तिकर, तदा | खस्थेषूपयुका, उपयोगे ते राजगृहे शम्यम्भव ब्राह्मणं यां यजमानं पश्यति, तदा राजगृह नगरमागत्व सहाटकं (साधुयुग्मम् ) व्यापारयति यधपाटकं गत्वा
मिक्षार्थ धर्मलाभया, सत्र बुवां अपिल्सियेथे (निषेत्त्येचे) तदा युवा भणेतम्-ततो गती साधू अदित्सितौ (निषिद्धौ) च, ताभ्यां भनितम्-वेन च शम्यम्भवेन माद्वारमूले स्थितेन तवचनं श्रुतं, तदा स विचिन्तयति-एनौ उपशान्ती दुपखिनौ अम्रखं न न दानयोचरीभविष्यथः, वि. प. ३ निग्गया प्र.
[-]
POL
॥१०
~31~