________________
आगम
(४२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
दश. ३
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः
Ja Education
अध्ययनं [–], उद्देशक [-], मूलं [-], निर्युक्ति: [१८], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
+ वृत्ति:)
:+ भाष्य +
र्त्तते, कर्मप्रवादपूर्व नाम-पत्र ज्ञानावरणीयादिकर्मणो निदानादिप्रवदनमिति तस्मात् किम् ? - पिण्डस्यैषणा त्रिविधा - गवेषणाग्रहणैषणाग्रा सैषणाभेदभिन्ना निर्व्यूढा, सा पुनस्तत्रामुना सम्बन्धेन पतति - आधाकर्मीपभोक्ता ज्ञानावरणीयादिकर्मप्रकृतीर्वभाति, उक्तं च "आहाकम्मं णं भुंजमाणे समणे अट्टकम्पपगडीओ बंध" इत्यादि, शुद्धपिण्डोपभोक्ता वा शुभा बनातीत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, सत्यप्रवादपूर्वान्निर्व्यूढा भवति वाक्यशुद्धिस्तु तत्र सत्यप्रवादं नाम-यत्र जनपदसत्यादेः प्रवदनमिति, वाक्यशुद्धिर्नाम सप्तममध्ययनम्, 'अवशेषाणि' प्रथमद्वितीयादीनि निर्व्यूढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्विती योऽपि चादेशः 'आदेशो' विध्यन्तरं 'गणिपिटकाद्' आचार्य सर्वस्वाद् 'द्वादशाङ्गाद्' आचारादिलक्षणात् 'इदं' दशकालिकं, किलेति पूर्ववत्, निर्व्यूढमिति च, किमर्थम् ? 'मनकस्य' उक्तस्वरूपस्य अनुग्रहार्थमिति गाथात्र्यार्थः ॥ एवं यत इति व्याख्यातम्, अधुना यावन्तीत्येतत्प्रतिपाद्यते
Forane & Personal Use City
दुमपुफियाइया खलु दस अज्झयणा सभिक्खुयं जाव अहिगारेवि य एतो वोच्छं पत्तेयमेकेके ॥ १९ ॥ दारं ॥ व्याख्या - तत्र द्रुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि 'सभिक्खुयं जाव'त्ति समिवध्ययनं यावत्, खलुशब्दो विशेषणार्थः, किं विशिनष्टि ?-तदन्ये द्वे चूडे, यावन्तीति व्याख्यातं । यथा चेत्येतत्
१ आधाकमै भुजानः श्रमणः अष्टकर्मप्रकृती भाति.
~36~
brary dig