________________
आगम
(४२)
प्रत
सूत्रांक
||२३
-२६||
दीप
अनुक्रम
[९८
-१०१]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [ १५...] / गाथा ||२३-२६ || निर्युक्तिः [ २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशका उचितं भूमिदेशं 'विचक्षणों' विद्वान्, अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह, तत्र च तिष्ठन् स्नानस्य द्वारि-वृत्तिः । तथा 'वर्चसो' विष्ठायाः संलोकं परिवर्जयेत्, एतदुक्तं भवति-लानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच रागादिभावादिति सूत्रार्थः ॥ २५ ॥ किंच- 'दग'ति सूत्रम् 'उदकमृत्तिकादानम्' आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः, 'बीजानि' शाल्यादीनि 'हरितानि च' दूर्वादीनि चशब्दादन्यानि च सचेतनानि परिवर्जयंस्तिष्ठेदनन्तरोदिते देशे 'सर्वेन्द्रियसमाहितः शब्दादिभिरनाक्षिप्तचित्त इति सूत्रार्थः ॥ २६ ॥
।। १६८ ।।
तत्थ से चिट्टमाणस्स आहरे पाणभोअणं । अकप्पिअं न गेव्हिज्जा, पडिगाहिज्ज कपिअं ॥ २७ ॥ आहरंती सिआ तत्थ, परिसाडिज भोअणं । दितिअं पडिआइक्खे, पतारसं ॥ २८ ॥ संमदमाणी पाणाणि, बीआणि हरिआणि अ । असंजमकरिं नच्चा, तारिसिं परिवज्जए ॥ २९ ॥
'तत्य'त्ति सूत्रं, 'तंत्र' कुलोचितभूमौ 'से' तस्य साधोस्तिष्ठतः सतः 'आहरेव' नयेत्पानभोजनं, गृहीति गम्यते, तत्रायं विधिः-- 'अकल्पिकम्' अनेषणीयं न गृह्णीयात्, प्रतिगृह्णीयात् 'कल्पिकम्' एषणीयम् एतचार्थापन्नमपि कल्पिकग्रहणं द्रव्यतः शोभनमशोभनमप्येतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति
For Pane & Personal Use City
~ 347~
५ पिण्डै
पणाध्य०
॥ १६८ ॥