________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||२७-२९|| नियुक्ति : [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक ||२७
-२९||
दीप
सूत्रार्थः ॥ २७ ॥'आहरंति' त्ति सूत्रम्, 'आहरन्ती' आनयन्ती भिक्षामगारीति गम्यते 'स्यात्' कदाचित् 'तत्र' देशे 'परिशारयेद्' इतश्चेतश्च विक्षिपेद् भोजनं वा पानं वा, ततः किमित्याह-ददती 'प्रत्याचक्षीत प्रतिषेधयेत्तामगारी, ख्येव प्रायो भिक्षां ददातीति स्त्रीग्रहणं, कथं प्रत्याचक्षीतेत्यत आह-नमम कल्पते ता-14 दृशं-परिशाटनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेद् मधुविन्ददाहरणादिनेति सूत्रार्थः ॥२८॥ किंच-संमद्दत्ति सूत्रं, 'संमर्दयन्ती' पद्भ्यां समाक्रामन्ती, कानित्याह-प्राणिनोंदीन्द्रियादीन् 'बी-12 जानि शालिवीजादीनि 'हरितानि दूर्वादीनि 'असंयमकरीं साधुनिमित्तमसंयमकरणशीलां ज्ञावा तादृशीं| परिवर्जयेत्, ददतीं प्रत्याचक्षीत इति सूत्रार्थः ॥२९॥
साहद्द निक्खिवित्ता णं, सचित्तं घट्टियाणि यातहेव समणट्राए, उदगं संपणुल्लिया॥३०॥
ओगाहइत्ता चलइत्ता, आहरे पाणभोअणं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥३१॥ पुरेकम्मेण हत्थेण, दळवीए भायणेण वा । दितिअं पडिआइक्खे, न
मे कप्पइ तारिसं ॥ ३२ ॥ एवं उदउल्ले ससिणिद्धे, ससरक्खे महिआउसे । हरि१ मधु क्षीरे जले नये इति हैमोरित्तककथाप्रतिपादितक्षीरेबीदृष्टान्तोऽत्र गम्यः,
अनुक्रम [१०२-१०४]
दश० २९
~348~