________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||२३-२६|| नियुक्ति : [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||२३-२६||
दीप अनुक्रम
असंसत्तं पलोइजा, नाइदूरा वलोअए । उप्फुल्लं न विनिज्झाए, निअद्विज अर्यपिरो ॥ २३ ॥ अइभूमि न गच्छेज्जा, गोअरग्गगओ मुणी । कुलस्स भूमि जाणित्ता, मिअं भूमि परक्कमे ॥ २४ ॥ तत्थेव पडिलेहिजा, भूमिभागं विअक्खणो । सिणाणस्स य वच्चस्स, संलोगं परिवजए ॥ २५ ॥ दगमट्टिअआयाणे, बीआणि हरिआणि अ।
परिवजंतो चिट्ठिजा, सविदिअसमाहिए ॥ २६ ॥ इहैव विशेषमाह-'असंसत्त' ति सूत्रम्, 'असंसक्तं प्रलोकयेत्' न योषिदृष्टेदृष्टिं मलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषप्रसङ्गात्, तथा 'नातिदूरं प्रलोकयेत् दायकस्यागमनमात्रदेश प्रलोकयेत्, परतश्चौरादिशङ्कादोषः, तथा 'उत्फुल्लं' विकसितलोचनं 'न विणिज्झाए' तिन निरीक्षेत गृहपरिच्छदमपि, अदृष्ट-18 कल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत गृहादलब्धेऽपि सति अजल्पन-दीनवचनमनुचारयन्निति ॥ २३ ॥ तथा-'अइभूमि न गच्छि जा' इति सूत्रम्, अतिभूमि न गच्छेद्-अननुज्ञातां गृहस्थैः, यत्रान्ये भिक्षाचरा न यान्तीत्यर्थः, गोचराग्रगतो मुनिः, अनेनान्यदा तगमनासंभवमाह, किं तर्हि ?, कुलस्य भूमिम्-उत्तमादि-| रूपामवस्थां ज्ञात्वा 'मितां भूमि' तैरनुज्ञातां पराक्रमेत, यत्रैषामप्रीतिर्नोपजायत इति सूत्रार्थः ॥ २४ ॥ वि-14 विशेषमाह-'तत्थेव'त्ति सूत्रं, 'तत्रैव' तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना 'भूमिभागम्'
[९८
-१०१]
JanEkcanonli
भिक्षा-ग्रहणे यत् विधि: तत् प्रदर्श्यते
~346~