________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||२०-२२|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
4
५ पिण्डै
प्रत सूत्रांक ||२०-२२||
दशवैका० हारि-वृत्तिः ॥१६॥
णीअदुवारं तमसं, कुछगं परिवज्जए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहा (हगा)
षणाध्य ॥२०॥ जत्थ पुप्फाई बीआई, विप्पइन्नाई कुट्ठए। अहुणोवलितं उल्लं, दट्टणं परिवजए ॥२१॥ एलगं दारगं साणं, बच्छगं बावि कुट्टए । उल्लंघिआ न पविसे, विउहित्ताण
व संजए॥ २२॥ तथा 'नीयदुवारन्ति सूत्रं, 'नीचद्वारं नीचनिर्गमप्रवेशं 'तमसमिति तमोवन्तं 'कोष्ठकम्' अपवरकं प-17 रिवर्जयेत्, न तत्र भिक्षां गृह्णीयात्, सामान्यापेक्षया सर्व एवंविधो भवत्यत आह-अचक्षुर्विषयो यन्त्र' न चक्षुापारो यत्रेत्यर्थः, अत्र दोषमाह-प्राणिनो दुष्प्रत्युपेक्षणीया भवन्ति, ईर्याशुद्धिन भवतीति सूत्रार्थः ॥२०॥ किंच-'जत्यत्ति सूत्र, यत्र 'पुष्पाणि' जातिपुष्पादीनि 'बीजानि' शालिबीजादीनि 'विपकीणोंनि' अने-17 कधा विक्षिप्सानि, परिहर्तुमशक्यानीत्यर्थः, कोष्टके कोष्ठकद्वारे वा, तथा 'अधुनोपलिस' साम्यतोपलिसम्18 'आद्रेम्' अशुष्कं कोष्ठकमन्यद्बा दृष्ट्वा परिवर्जयेहरत एव, न तु तत्र धर्मलाभं कुर्यात, संपमात्मविराध-| नापत्तेरिति सूत्रायः ॥ २१ ॥ किंच-'एलगति सूत्रम्, 'एडक' मेषं 'दारक' बाल 'श्वानं' मण्डलं 'चरसकं वापि क्षुद्रवृषभलक्षणं कोष्ठके उल्लङ्घय पदुभ्यां न प्रविशेत्, 'व्यूख वा' मेर्य वेत्यर्थः, 'संयतः' साधुः आ-18॥१६७ ॥ त्मसंयमविराधनादोषाल्लाघवाचेति सूत्रार्थः ।। २२ ।।
दीप
अनुक्रम [९५-९७]]
FU
rjarga
~345~