________________
आगम
(४२)
प्रत
सूत्रांक
||१२
-१८||
दीप
अनुक्रम [८७-९३]
:+|भाष्य|+वृत्तिः)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||१९|| निर्युक्ति: [ २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education in
अतसीवल्कजा पटी, प्रावारः प्रतीतः कम्बल्यानुपलक्षणमेतत् एवमादिभिः पिहितं स्थगितं, गृहमिति वाक्यशेषः । 'आत्मना ' स्वयं 'नापवृणुयात्' नोद्घाटयेदित्यर्थः, अलौकिकत्वेन तदन्तर्गत भुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात्, तथा 'कपार्ट' द्वारस्थगनं 'न प्रेरयेत्' नोद्घाटयेत् पूर्वोक्तदोषप्रसङ्गात् किमविशेषेण १, नेत्याह- 'अवग्रहमयाचित्वा' आगाढप्रयोजनेऽननुज्ञाप्यावग्रहं विधिना धर्मलाभमकृत्वेति सूत्रार्थः ॥ १८ ॥ गोअरग्गपविट्ठो अ, वञ्चमुत्तं न धारए । ओगासं फासुअं नच्चा, अणुन्नविअ वोसिरे ॥ १९ ॥ विधिशेषमाह-- 'गोपरग्गति सूत्रं, गोचराग्रप्रविष्टस्तु वर्चो मूत्रं वा न धारयेत् अवकाशं प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति । अस्य विषयो वृद्धसंप्रदायादवसेयः, स चायम्-पुब्बमेव साहुणा सन्नाकाइओबयोगं काऊण गोअरे पविसिअव्वं, कहिंवि ण कओ कए वा पुणो होजा ताहे वयमुक्तं ण धारेअव्वं, जओ मुत्तनिरोहे चक्खुवधाओ भवति, वचनिरोहे जीविओवघाओ, असोहणा अ आयविराहणा, जओ भणिअं - 'सव्वत्थ संजम 'मित्यादि, अओ संघाडयस्स सयभायणाणि समप्पिअ पडिस्सए पाणयं गहाय सन्नाभूमीए विहिणा वोसिरिजा । वित्थरओ जहा ओहणिजसीए । इति सूत्रार्थः ॥ १९ ॥
१ पूर्वमेव साधुना संज्ञाकायिकोपयोगं कुला गोचरे प्रवेष्टव्यं कदाचित्र कृतः कृते वा पुनर्भवेत् तदा वचमूत्रं न धारथितव्यं यतो मूत्रनिरोधे चक्षुष उपपातो भवति वचनिरोधे जीवितोपपातः, अशोभना चात्मविराधना, यतो भणितम्- सर्वत्र संयममित्यादि, अतः सहाटकाय लकभाजनानि समर्प्य प्रतिश्रयायानीयं गृहीत्वा संहभूम विधिना व्युत्सृजेत् विस्तरतो यथा ओपनिर्युकी
For late & Personal Use City
~344~
brary dig