________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||१२-१८|| नियुक्ति: [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
दशबैका
प्रत सूत्रांक ||१२
॥१६६॥
-१८||
दीप अनुक्रम [८७-९३]
सूत्रार्थः ॥ १३ ॥ किंच-दवदवस'त्ति सूत्रं, 'दुतं दुतं त्वरितमित्यर्थः न गच्छेत् भाषमाणो वा न गोचरे ५ पिण्डै
गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उचं-द्रव्यभावभेदाद्विधा-द्रव्योचं धवलगृहवासि | साषणाध्य &भावोचं जास्यादियुक्तम्, एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनमिति । दोषा उभय
विराधनालोकोपघातादय इति सूत्रार्थः ॥ १४ ॥ अत्रैव विधिमाह-'आलोचिग्गल' ति सूत्रम्, 'अवलोकं ४नि!हकादिरूपं 'थिग्गलं' चितं द्वारादि, संधिः-चितं क्षत्रम्, 'उदकभवनानि' पानीयगृहाणि चरन भिक्षार्थ
न 'विनिध्यायेत्' विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति सूत्रार्थः ॥ १५॥ किंच-'रपणों'त्ति सूत्रं, राज्ञः-चक्रवादेः 'गृहपतीनां श्रेष्ठिप्रभृतीनां रहसाठाणमिति योगः, 'आरक्षकाणां च दण्डनायकादीनां 'रहास्थानं गुह्यापवरकमनगृहादि 'संक्लेशकरम् असदिच्छाप्रवृत्त्या मन्त्रभेदे वा कर्षणादिनेति, दूरतः परिवर्जयेदिति सूत्रार्थः ॥ १६ ॥ किंच-'पडिकुट्टत्ति सूत्रं, प्रतिकुष्टकुलं द्विविधम्-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं, यावत्कधिकम्-अभोज्यम्, एतन्न विशेत् शासनलघुत्वप्रसङ्गात्, 'मामक' यत्राऽऽह गृहपतिः-मा मम कश्चिद्गृहमागच्छेत्, एतत् वर्जयेत्, भण्डनादिप्रसङ्गात्, 'अचिअत्तकुलम्' अप्रीतिकुलं यत्र प्रविशद्भिःसाधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति, कुतश्चिन्निमित्तान्तरात्, एतदपि न प्रविशेत्, तत्संक्लेशनिमित्तत्वप्रसङ्गात्, 'चिअसम् अचिअत्तविपरीत विशेत्कुलं, तदनुग्रहप्रसङ्गादिति सूत्रार्थः ॥१७॥ किं च-'साणि'सि सूत्र, 'शाणीप्रावारपिहित मिति शाणी
II॥१६६॥
~343~