SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||१२ -१८|| दीप अनुक्रम [८७-९३] [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा || १२-१८ || निर्युक्तिः [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः Jan Education in य । संकिलेसकरं ठाणं, दूरओ परिवज्जए ॥ १६ ॥ पडिकुटुकुलं न पविसे, मामगं परिवज्जए । अचिअत्तकुलं न पविसे, चिअन्तं पविसे कुलं ॥ १७ ॥ साणीपावारपिहिअं, अपणा नावपंगुरे | कवाडं नो पशुहिजा, उग्गहंसि अजाइआ ॥ १८ ॥ 'सा' ति सूत्र, 'श्वानं' लोकप्रतीतम्, 'सूतां गाम्' अभिनवप्रसूतामित्यर्थः 'हर्स' च दर्पितं किमित्याह - गावं हयं गजं, गौ:-बलीवर्दी हयः- अश्वो गजो-हस्ती । तथा 'संडिम्भ' बालक्रीडास्थानं 'कल' वाक्प्रतिबद्ध 'युद्ध' खड्गादिभिः, एतत् 'दूरतों' दूरेण परिवर्जयेत्, आत्मसंयमविराधनासंभवात् श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतन भण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनो| भयविराधनेति सूत्रार्थः ॥ १२॥ अत्रैव विधिमाह - 'अणुण्णए 'त्ति सूत्रम्, 'अनुन्नतों' द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान्, 'नावनतो' द्रव्यभावाभ्यामेव द्रव्यानवनतोऽनीचकायः भावानवनतः अलब्ध्यादिनाऽदीनः 'अमहृष्टः' अहसन् 'अनाकुलः' क्रोधादिरहितः 'इन्द्रियाणि' स्पर्शनादीनि 'यथाभागं यथाविषयं 'दमयित्वा' इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो 'मुनिः' साधुः 'चरेद्' गच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात्, तथाहि द्रव्योन्नतो लोकहास्यः भावोन्नत ईयों न रक्षति द्रव्यावनतः बक इति संभाव्यते भावावनतः क्षुद्रसत्त्व इति, महृष्टो योषिदर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रवज्यानई इति For ane & Personal Use City ~342~ anbrary dig
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy