________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||९-११|| नियुक्ति : [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
दशवैका हारि-वृत्तिः ॥१६५॥
५ पिण्डै| षणाध्य
सूत्रांक
||९-११||
दीप अनुक्रम [८४-८६]
दिगयभावस्स मेहुणं पीडिज्जह, अणुषओगेणं एसणाकरणे हिंसा, पडुप्पापणे अन्नपुच्छणअवलवणाऽसचव- यणं, अणणुण्णायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववयपीडा, दख्वसामन्ने पुण सं-1 सयो उण्णिक्षमणेण त्ति सूत्रार्थः ॥१०॥ निगमयन्नाह–तम्हा' इति सूत्रम् , यस्मादेवं तस्मादेतत् विज्ञाय | 'दोषम् अनन्तरोदितं दुर्गतिवर्धनं वर्जयेद्वेश्यासामन्तं मुनि' 'एकान्तं' मोक्षमाश्रित इति सूत्रार्थः ॥ ११॥ आह-प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम् ?, उच्यते, प्राधान्यख्यापनार्थम्, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यम् , तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाह
साणं सूइअं गाविं, दित्तं गोणं हयं गयं । संडिम्भं कलह जुद्धं, दूरओ परिवजए ॥१२॥ अणुन्नए नावणए, अप्पहिढे अणाउले । इंदिआणि जहाभागं, दमइत्ता मुणी चरे ॥ १३ ॥ दवदवस्स न गच्छेजा, भासमाणो अ गोअरे । हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं सया ॥ १४ ॥ आलोअंथिग्गलं दारं, संधि दगभवणाणि अ । चरंतो
न विनिज्झाए, संकटाणं विवजए ॥ १५॥ रणो गिहबईणं च, रहस्सारक्खियाण १ पमबणाऽकरणे प्र. २ दर्शने वि. प.
RECERESEARESIRECK
॥१६५॥
भिक्षाचर्या-गमने विधि:
~341