________________
आगम
(४२)
प्रत
सूत्रांक ॥९-११ ||
दीप
अनुक्रम [८४-८६ ]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||९-११ || निर्युक्तिः [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Ja Education in
त्तिआ ॥ ९ ॥ अणायणे चरंतस्स, संसग्गीए अभिक्खणं । हुज वयाणं पीला, सामन्नंमि अ संसओ ॥ १० ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । वज्जए वेससा
मंतं, मुणी एगंतमस्सिए ॥ ११ ॥
उक्त प्रथमतता, साम्प्रतं चतुर्थव्रतयतनोच्यते- 'न चरेज'त्ति सूत्रं, 'न चरेद्वेश्यासामन्ते' न गच्छेद्गणिकागृहसमीपे, किंविशिष्ट इत्याह-'ब्रह्मचर्यवशानयने ( नये) ' ब्रह्मचर्य -मैथुनविरतिरूपं वशमानयति-आत्मायन्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन् दोषमाह - 'ब्रह्मचारिणः' साधोः 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत् 'तंत्र' वेश्यासामन्ते 'विस्रोतसिका' तद्रूपदर्शनस्मरणापध्यानकच्चरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस (श) स्वशोषफला चित्तविक्रियेति सूत्रार्थः ||९|| एष सकृचरणदोषो वेश्यासामन्तसंगत उक्तः, साम्प्रतमिहान्यत्र चासकृचरणदोषमाह - 'अणायणेति सूत्रम्, अनायतने-अस्थाने वेश्यासामन्तादी 'चरतो' गच्छतः 'संसर्गेण' संबन्धेन 'अभीक्ष्णं' पुनः पुनः किमित्याह भवेत् 'व्रतानां' प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना, 'आमण्ये च' भ्रमणभावे च द्रव्यतो रजोहरणादिधारणरूपे भूयो भाववतप्रधान हेती संशयः, कदाचिदुन्निष्क्रामत्येवेत्यर्थः तथा च वृद्धव्याख्या- वेसा१] श्यादिगतभावस्य मैथुनं पौच्यते, अनुपयोगनैषणा करणे हिंसा, प्रत्युत्पादने ( वर्त्तमाने ) अभ्यष्टच्छायामपलापेऽसत्यवचनम्, अननुज्ञातश्याया दर्शनेदत्तादानं, ममता करणे परिग्रहः एवं सर्ववतपीटा, द्रव्यामध्ये पुनः संशय उन्त्रिकमणेन
Forse & Personal Use City
~ 340~
KI