________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||३-८|| नियुक्ति : [२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||३-८||
दीप अनुक्रम [७८-८३]
दशकातानि' प्राणिनो-द्वीन्द्रियादयः भूतानि-एकेन्द्रियाः, एतदेवाह-प्रसानधया स्थावरान् , प्रपातेनात्मानं चेत्येहारि-यत्तिःवमुभयविराधनेति सूत्रार्थः ॥५॥ यतश्चैवं 'तम्हा' सूत्रं, व्याख्या-तस्मात्तेन-अवपातादिमार्गेण न गच्छेत
पणाध्य० संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः, 'सत्यन्येने ति अन्यस्मिन् समादौ 'मार्गेणे ति मार्ग, छान्दसत्वा॥ १६४॥ प्रात्सप्तम्यर्थे तृतीया, असति वन्यस्मिन्मार्गे तेनैवावपातादिना 'यतमेव पराक्रमेत् यतमिति क्रियाविशेषणं.पाल
कायतमात्मसंयमविराधनापरिहारेण यायादिति सूत्रार्थः ॥ ६॥ अत्रैव विशेषतः पृथिवीकाययतनामाह--
गाल'मिति सूत्रम्, आजारमिति अङ्काराणामयमाङ्गारस्तमाङ्गार राशिम्, एवं क्षारराशि, तुषराशिं च गोम-12 सायराशि च, राशिशब्दः प्रत्येकमभिसंबध्यते 'सरजस्काभ्यां पङ्ग्यां' सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां 'संयतः साधुः तम् अनन्तरोदितं राशि नाकामेत्, मा भूत्पृथिवीरजोविराधनेति सूत्रार्थः ॥ ७॥ अत्रैवाकायादियतनामाह-'न चरेज'त्ति सूत्रं, न चरेद्वर्षे वर्षति, भिक्षार्थ प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत्, तथा महिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पतति, महाबाते या वाति सति, तदुत्खातरजोविराधनादोपात्, तिर्यक्संपतन्तीति तिर्यसंपाता-पतङ्गादयः तेषु वा सत्सु कचिदशनिरूपेण न चरेदिति सूत्रार्थः ॥८॥ न चरेज वेससामंते, बंभचेरवसाणु(ण)ए । बंभयारिस्स दंतस्स, हुजा तत्थ विसु
॥१६४ १ ईतिरूपो हि पतङ्गादेरापात इति पूर्वणान्वयः, यता हेतौ तृतीयेति साधुस्वरूपाख्यानं.
%*
JamEscahani
चतुर्थ-व्रते यतना-अधिकारः
~339~