________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [-], मूलं [१५...] / गाथा ||२८...|| नियुक्ति : [२३५-२४४], भाष्यं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||२८..||
दशबैका०पृथक्स्थापनतो मया व्याख्यातैवेति नेह व्याख्यायते । अधुना प्रकृताध्ययनावतारप्रपञ्चमाह-पिण्डैषणा च५ पिण्डैहारि-वृत्तिः सर्वा उद्गमादिभेदभिन्ना संक्षेपेणावतरति नवसु कोटीषु, ताश्चमा:-न हन्ति न पचति न क्रीणाति खयं, तथा पणाध्य.
न घातयति न पाचयति न क्रापयत्यन्येन, तथा नन्तं वा पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव।। ॥१६२॥
॥ एतदेवाह-कारणानुमतिभ्यां नवेति गाथार्थः ।। सा नवधा स्थिता पिण्डैषणा द्विविधा क्रियते-पुदमकोटी विशो|धिकोटी च, तत्र पदसु हननधातनानुमोदनपचनपाचनानुमोदनेषु प्रथमा-उद्गमकोटी अविशोधिकोट्यवतरति, क्रीतत्रितये क्रयणकापणानुमतिरूपे विशोधिस्तु-विशोधिकोटी द्वितीयेति गाधार्थः । एतदेव व्याचिख्यासुराह| भाष्यकार:-कोटीकरण मिति कोट्येव कोटीकरणं, कोटी(करण) द्विविधम्-उद्गमकोटी विशोधिकोटी। च, उद्गमकोटी षट्रं-हननादिनिष्पन्नमाधाकर्मादि, विशोधिकोटी-क्रीतत्रितयनिष्पन्ना अनेकधा ओघौद्देशिकादिभेदेनेति गाथार्थः ॥ षटकोट्याह-कर्म-संपूर्णमेव औद्देशिकचरमत्रितयं-कौदेशिकस्य पाखण्डश्रमणनि-18 ग्रन्थविषयं, पूति-भक्तपानपूत्येव मिश्रग्रहणात्पाखण्डश्रमणनिर्ग्रन्थमिश्रजातं चरमप्राभृतिका बादरेत्यर्थः, अध्यवपूरक इत्यविशोधिरित्येतत्पदं। विशोधिकोटीभवति शेषा-ओघौद्देशिकादिभेदभिन्नाऽनेकविधेति गाधार्थः।। इहैव रागादियोजनया कोटीसंख्यामाह-नव चैव कोव्यः तथाऽष्टादशक कोटीनां तथा सप्तविंशतिः कोटीनां ॥१६२ ।। तथैव चतुष्पश्चाशत्कोटीनां तथा नवतिः कोटीनां वे एव च शते सप्तत्यधिके कोटीनामिति गाथाक्षरार्थः ।।
१ संख्या समाहारे द्विगुधानाध्ययम् (सि-३-1-९९) इति द्विगुभावेनैकगानः.
ERA
दीप अनुक्रम [७५..]
~335~