________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [५], उद्देशक [-], मूलं [१५...] / गाथा ||२८...|| नियुक्ति : [२३५-२४४], भाष्यं [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
R
प्रत
सूत्रांक
||२८..||
दीप अनुक्रम [७५..]
तव्यं, चतुश्चतुर्निक्षेपाभ्यां नामादिलक्षणाभ्यां प्ररूपणा 'तस्य' पदद्वयस्य कर्तव्येति गाथार्थः ॥ अधिकृतप्ररू-1 पणामाह-नामस्थापनापिण्डो द्रव्ये भावे च भवति ज्ञातव्या, पिण्डशब्दः प्रत्येकमभिसंबध्यते, नामस्थापने क्षुण्णे, द्रव्यपिण्डं वाह-गुडौदनादिः 'द्रव्य' मिति द्रव्यपिण्डा, भावे क्रोधादयश्चत्वारः पिण्डा इति गाथार्थः॥ अत्रैवान्वर्थमाह-'पिडि संघाते' धातुरिति शब्दवित्समयः, यस्मात्ते क्रोधादय उदिताः सन्तो चिपाकप्रदेशोदयाभ्यां संहता एव संसारिणं संघातयन्ति-जीचं योजयन्तीत्यर्थः, केनेत्याह-कर्मणाऽष्टप्रकारेण-ज्ञानावरणीयादिना, अतः क्रोधादयः पिण्ड इति गाथार्थः ॥ प्ररूपितः पिण्डः, साम्प्रतमेषणाऽवसरः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यैषणामाह-द्रव्यैषणा तु त्रिविधा भवति, सचित्ताचित्तमिश्रद्रव्याणामेषणा द्रव्यैषणा, सचित्तानां द्विपदचतुष्पदापदानां यथासंख्यं नरगजदुमाणामिति, कार्षापणग्रहणादचित्तद्रव्यैषणा अलङ्कृत-18 द्विपदादिगोचरमिश्राद्रव्यैषणा च द्रष्टव्येति गाथार्थः ॥ भावैषणामाह-भावैषणा तु पुनर्द्विविधा, प्रशस्ता अप्रशस्ता च ज्ञातव्या, एतदेवाह-'ज्ञानादीना मिति ज्ञानादीनामेषणा प्रशस्ता क्रोधादीनामप्रशस्तैषणेति गाधार्थः ॥ प्रकृतयोजनामाह-'भावस्य ज्ञानादेरुपकारित्वाद् 'अत्र' प्रक्रमे द्रव्यैषणयाधिकार', 'तस्याः पुनद्रव्यैषणायाः 'अर्धयुक्ति' हेयेतररूपा अर्थयोजना वक्तव्या पिण्डनियुक्तिरिति गाथार्थः ॥ सा च है | पिण्डनियुकेः पृथक्स्थापितत्वात् तत्र भद्रबाहुलामिनाऽर्थयुक्तिाल्यानेति नानाध्ययनाधिकारे तयाख्यानम् । अन्यथा वाऽस्ति हरिभद्रसूरिकता पिडनियुक्तिवृत्तिरिति तामाविलापि स्वादिदं वचः.
SSER
~334~