________________
आगम
(४२)
प्रत
सूत्रांक
||१-२||
दीप
अनुक्रम [७६-७७]
:+|भाष्य|+वृत्तिः)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा ||१-२ || निर्युक्तिः [२४४...], भाष्यं [६२...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दश० २८
Ja Education
भावार्थस्तु वृद्धसंप्रदायादवसेयः स चायम् पर्व कोडीओ दोहिं रामदोसेहिं गुणियाओ अट्ठारस हवंति, ताओ चैव नव तिहिं मिच्छत्ताणाणअविरतीहिं गुणिताओ सत्तावीसं हवंति, सत्तावीसा रागदोसेहिं गुणिया चउपन्ना हवंति, ताओ चैव णत्र दसविहेण समणधम्मेण गुणिआओ विसुद्वाओ गडती भवंति, सा णउती | तिहिं नाणदंसणचरितेहिं गुणिया दो सया सत्तरा भवतीति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारणीयं तचेदम्
संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए ॥ १ ॥ सेगामे वा नगरे वा, गोअरग्गगओ मुणी । चरे मंदमणुव्विग्गो, अव्वक्खित्तेण चेअसा ॥ २ ॥
अस्य व्याख्या- 'संप्रासे' शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते 'भिक्षाकाले' भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषेधमाह, अलाभाज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधादिति, 'असंभ्रान्तः' अनाकुलो
१ नव कोट्यो द्वाभ्यां रागद्वेषाभ्यां गुणिता अष्टादश भवन्ति सा एवं नव त्रिभिर्निध्यात्वाज्ञाना विरतिभिर्गुणिताः सप्तविंशतिः भवति, सप्तविंशतिः रागद्वेषाभ्यां गुणिदा चतुष्पात् भवति, ता एवं नव दशविधेन अमणधर्मेण गुणिता विशुद्धा नयतिर्भवति सा एवं नवतिः त्रिभिः ज्ञानदर्शनपरिमिता द्वे शते सप्ततित्र भवति.
पंचमे अध्ययने प्रथम उद्देशक: आरब्धः
For ane & Personal Use City
~336~
brydig