________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [१५...] / गाथा ||१०-१३|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
॥१०
-१३||
अन्धप्रदीप्सपलायनघुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तम्-"गीअत्यो अ विहारो बीओ गीअत्थमी-1 सिओ भणिओ" इत्यादि, अतो ज्ञानाभ्यासः कार्यः॥१०॥ तथा चाह-'सोचा' इत्यादि, 'श्रुत्वा' आकये ससाधनखरूपविपाक 'जानाति' बुद्ध्यते 'कल्याणं कल्यो-मोक्षस्तमणति-प्रापयतीति कल्याण-दयाख्यं संयमस्वरूपं, तथा श्रुत्वा जानाति पापकम्-असंयमस्वरूपम्, 'उभयमपि संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुवा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यत् छेक-निपुणं हितं कालोचितं तत्समाचरेत्कुर्यादित्यर्थः। ॥११॥ उक्तमेवार्थ स्पष्टयन्नाह-'जो जीवेऽवि'इत्यादि, यो 'जीवानपि' पृथिवीकायिकादिभेदभिन्नान् न जा
नाति 'अजीवानपि' संयमोपघातिनो मद्यहिरण्यादीन्न जानाति, जीवाजीवानजानन्कथमसी ज्ञास्यति 'सं४ यमं?' तद्विषयं, तद्विषयाज्ञानादिति भावः ॥ १२ ॥ ततश्च यो जीवानपि जानात्यजीवानपि जानाति जीवा-15 जीवान विजानन् स एव ज्ञास्यति संयममिति । प्रतिपादितः पश्चम उपदेशार्थाधिकारः ॥१३॥
जया जीवमजीवे अ, दोऽवि एए वियाणइ । तया गई बहुविहं, सव्वजीवाण जाणइ ॥ १४ ॥ जया गई बहुविहं, सव्वजीवाण जाणइ । तया पुण्णं च पावं च, बंधं मुक्खं च जाणइ ॥ १५॥ जया पुण्णं च पावं च, बंधं मुक्खं च जाणइ । तया नि१ गीताश्च बिहारो द्वितीयो गीतार्थ मिश्रितो भणितः.
दीप अनुक्रम [५६-५९]
धर्मफ़ल्स्य
अधिकार: वर्णयते
~326~