________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक -1, मूलं [१५] / गाथा ||१५...|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सत्राक
[१५]
दीप अनुक्रम [४६]
'से भिक्खू वा इत्यादि यावजागरमाणे वत्ति पूर्ववत्, से कीडं बा' इत्यादि, तद्यथा-कीटं वा पसङ्गं वा कुन्युं वा पिपीलिकां था, किमित्याह-हस्ते या पादे वा बाहो वा अरुणि या उदरे वा वस्त्रे वा रजोहरणे वा गुच्छ वा उन्दके वा दण्डके वा पीठे वा फलके या शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथा-14 प्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन प्रयनेन वा
प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनापुन्येन सम्यक प्रमृज्य प्रमृज्य-पौनापुन्येनैव सम्पक, किमित्याह-एकान्ते' तस्यादनुपघातफे स्थाने 'अपनयेत्' परित्यजेत् , 'नैनं असं संघातमापादयेत् नैनं त्रसं संघात-परस्परगात्रसंस्पर्शपीडा
रूपमापादयेत्-पापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्या, 'एकग्रहणे तज्जातीयग्रहणादू' अन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं-स्थण्डिलं, शय्या-संस्तारिका वसतिर्वा । इत्युक्ता |यतना, गतश्चतुर्थोऽर्थाधिकारः॥
अजयं चरमाणो अ (उ), पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअंफलं ॥१॥ अजयं चिट्ठमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअंफलं ॥२॥ अजयं आसमाणो अ, पाणभूयाइ हिंसइ । बंधई पावयं कम्म, तं से होइ कडुअंफलं ॥३॥ अजयं सयमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं
25%
"अयतना"या: फलस्य वर्णनं तथा यतनया प्रवर्तने उपदेश:
~322~