SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१५...] / गाथा ||१-९|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत दशवैका. हारि-वृत्तिः ॥१५६॥ सूत्रांक ||१-९|| दीप अनुक्रम [४७-५५] 545-5-4-3454545438 कम्म, तं से होइ कडुअंफलं ॥ ४॥ अजयं भुंजमाणो अ, पाणभूयाई हिंसइ । बंधई षड्जीवपावयं कम्म, तं से होइ कडुअंफलं ॥ ५॥ अजयं भासमाणो अ, पाणभूयाई हिंसइ । दनिकाध्य. बंधई पावयं कम्म, तं से होइ कडुअंफलं ॥ ६॥ कहं चरे कहं चिट्टे, कहमासे कह जीवस्वरूपं सए । कहं भुजंतो भासंतो, पावं कम्मं न बंधइ ? ॥ ७॥ जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुंजंतो भासंतो, पावं कम्मं न बंधइ॥८॥ सव्वभूयप्पभू अस्स, सम्मं भूयाई पासओ। पिहिआसवस्स दंतस्स, पावं कम्मं न बंधइ ॥९॥ साम्प्रतमुपदेशाख्यः पञ्चम उच्यते-'अजय'मित्यादि, 'अयतं चरन्' अयतम् अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषणमेतत्, चरन्-गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घ्य, न खन्यथा, किमित्याह-प्राणिभूतानि हिनस्ति' प्राणिनो-दीन्द्रियादयः भूतानि-एकेन्द्रियास्तानि हिनस्ति-प्रमादाना-IK भोगाभ्यां व्यापादयतीति भावः, तानि च हिंसन् 'बध्नाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म से-तस्यायतचारिणो भवति, कटुकफलमित्यनुखारोडलाक्षणिक: अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥१॥ एवमयतं तिष्ठन् ऊर्ध्वस्थाने ॥ १५६॥ ~323
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy