________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक -1, मूलं [१४] / गाथा ||१५...|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सत्राक
[१४]
दीप अनुक्रम [४५]
दशवैका अण्डकादीनि कोलो-घुणस्तत्प्रतिनिश्रितानि-जदुपरिवर्तीनि दादीनि गृह्यन्ते, एतेषु किमित्याह-मग-४ षड्जीवहारि-वृत्तिःच्छेज्जा' न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्धतेत, तत्र गमनम्-अन्यतोऽन्यत्र स्थानम् एकत्रैव निषीदनम्-निकाध्य..
उपवेशनं त्वरवर्तनं-खपनम् , एतत्वयं न कुर्यात्, तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न खा- जीवस्वरूपं ॥१५५॥ ६पयेत्, तथाऽन्यं खत एव गच्छन्तं वा तिष्ठन्तं या निषीदन्तं वा वपन्तं चा न समनुजानीयादिस्यादि पूर्ववत् ॥3
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गेहंसि वा कंबलंसि वा पोयपुंछणसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिअ पडिलेहिअ पमजिअ पमजिअ एगंतमवणेजा नो णं संघायमावजेजा ॥ (सू०१५) ৭ নননি প্রাযযালানি খ্রীস্কাযা বীথিন্ধ্যায় মু আব্দমারানি,
~321