________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [७] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [३८]
हामि अप्पाणं वोसिरामि । पंचमे भंते! महव्वए उवट्टिओमि सव्वाओ परिग्गहाओ
वेरमणं ५॥ (सू०७) उक्तं चतुर्थं महाव्रत, साम्प्रतं पश्चममाह-'अहावरे' इत्यादि, अथापरस्मिन् पञ्चमे भदन्त ! महाबते परिग्रहाद्विरमण, सर्व भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत् । तद्यथा-अल्पं वेत्याद्यवयवव्याख्यापि पूर्ववदेव, नैव खयं परिग्रहं परिगृहामि नैवान्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृह्णतोऽप्यन्यान समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम्-परिग्रहश्चतुर्विधः, तद्यथा-द्रव्यतः क्षेत्रतः । कालतो भावतश्च, द्रव्यतः सर्वद्रव्येषु क्षेत्रतो लोके कालतो राश्यादौ भावतो रागद्वेषाभ्याम् , अन्यद्वेष परिग्रहोपपत्तेः । द्रव्यादिचतुर्भङ्गी पुनरियम्-दवओ नामेगे परिग्गहे णो भावओ१ भावओ णामेगे णो दवओ २ एगे दब्बओवि भावोऽवि ३ एगे णो दब्वओ णो भावओ८ा तत्थ अरत्तदुहस्स धम्मोवगरणं दचओ परिग्गहो णो भावओ, मुच्छियस्स तदसंपत्तीए भावओ ण दब्बओ, एवं चेव संपत्तीए दब्बओऽवि भावओऽवि, चरमभंगो उण सुनो।
.१व्यतो नामैका परिग्रहो नो भावतः १ भावतो नामैको मो इन्यतः २एको इव्यतोऽपि भावतोऽपि । एको नो व्यतो नो भावतः ४ । तत्रारक्तद्विष्टस्य साधर्मोपकरण द्रव्यतः परिग्रहो नो भावतः, मूर्षियतस्य तदसंपत्ती भावतो नो द्रव्यतः, एषनेव संपत्तौ द्रव्यतोऽपि भावतोऽपि, धरममाः पुनः कान्यः.
4%9E%%A5%45-455555
~308~