________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [६] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
हारि-वृत्तिः
षड्जीवनिकाध्य. जीवस्वरूप
[६]
दीप अनुक्रम [३७]
दशवैका०म्भवं, रागेण होइ । द्रव्यादिचतुर्भङ्गी वियम्-दवओ णामेगे मेहुणे णो भावओ १ भावओ णामेगे णो
यादवओ र एगे दव्योऽवि भावओऽवि ३ एगे णो दब्बओ णो भावओ४, तत्थ अरत्तदुवाए इत्थियाए ॥१४८ लापला परि जमाणीए दव्यओ मेहुणं णो भावओ, मेहुणसण्णापरिणयस्स तदसंपत्तीए भाषओ णो दचओ,
एवं चेव संपत्तीए दवओवि भावओऽवि, चरमभंगो पुण सुन्नो ॥
अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते ! परिग्गहं पञ्चक्खामि, से अप्पं वा बई वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिहिज्जा नवऽन्नेहिं परिग्गहं परिगिण्हाविजा परिग्गहं परिगिण्हतेऽवि अन्ने न समणुजाणिजा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरि
व्यतो नामैक मैथुन म भावतः भावतो नामकं न द्रव्यतः २ एक द्रव्यतोऽपि भावतोऽपि ३ एक न द्रव्यतो न भावतः ४ । तत्र भरतद्विष्टायाः स्त्रिया बलात् पारभुज्यमानाया द्रव्यतो मैथुनं न भावतः, मैथुनापरिणतस्य तदसंपत्ता भावतो न द्रव्यतः, एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि, चरमभकः पुनः शून्यः
॥१४८॥
| परिग्रह-विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य व्याख्या
~307~