________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [६] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम [३७]
सेवाविजा मेहणं सेवंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । चउत्थे भंते! महव्वए
उवट्टिओमि सव्वाओ मेहुणाओ वेरमणं ४॥ (सू०६) उक्तं तृतीय महाव्रतम्, इदानीं चतुर्थमाह-अहावरे' इत्यादि, अथापरमिश्चतुर्थे भदन्त ! महाव्रते मैथुनाद्विरमण, सर्व भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-दैवं चा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, देवीनामिदं देवम्, अप्सरोऽमरसंवन्धीतिभावा, एतच्च रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवति, |तन्त्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि तु रूपसहगतानि, एवं मानुषं तैर्यग्योनं च चेदितव्यमिति, 'णेव सर्य मेहुणं सेविज्जा' नैव खयं मैथुन सेवे, नैवान्यमैथुन सेवयामि, मैथुनं सेवमानानप्यन्यान समनुजानामि इत्येतद्याचज्जीवमित्यादि। |च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-मैथुनं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतो ट्रादिव्यादी क्षेत्रतत्रिषु लोकेषु कालतो रात्र्यादी भावतो रागद्वेषाभ्याम् । दोसेणमिमीए वर्ष भंजेमित्ति दोसु
१द्वेषेणास्या प्रतं भवामि इति द्वेषोद्भव, रागेण भवति.
RELA
JanElication
~306~