SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [८-९] / गाथा ||१५...|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: षड्जीव निकाध्य प्रत सूत्रांक [८-९] जीवस्वरूप दीप अनुक्रम [३९-४०] दशवैका अहावरे छट्टे भंते ! वए राईभोयणाओ वेरमणं, सव्वं भंते! राईभोयणं पच्चक्खामि, हारि-वृत्तिः से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजेज्जा नेवऽन्नेहिं राई ॥ १४९॥ भुंजाविजा राई भुंजंतेऽवि अन्ने न समणुजाणेजा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कापणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पमिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्टे भंते! वए उवट्रिओमि सव्वाओ राईभोयणाओ वेरमणं ६॥ (सू०८) इच्चेयाई पंच महव्वयाई राइभोयणवेरमणछटाई अत्तहियट्टयाए उवसंपजित्ता णं विहरामि ॥ (सू०९) उक्तं पश्चम महाव्रतम्, अधुना षष्ठं व्रतमाह-'अहावरें' इत्यादि, अथापरस्मिन् षष्ठे भदन्त ! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त। रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-अशनं वा पानं वा स्वाचं वा खाचं या, अश्यत इत्यशनम्-ओदनादि, पीयत इति पानं-मृद्वीकापानादि खाद्यत इति खाद्य-खजूरादि| ६ खाद्यत इति खायं-ताम्बूलादि, 'णेव सयं राई भुंजेजा' नैव खयं रात्रौ भुझे नैवान्यै रात्री भोजयामि रात्री भुञ्जानानप्यन्यान्नैव समनुजानामि इत्येतद्यावजीवमित्यादि च भावार्धमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-रात्रि 60-70-505495%-4-6-594-96 ॥१४९॥ | रात्रिभोजन-विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य व्याख्या ~309~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy