________________
आगम
(४२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [३४]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [ - ], मूलं [३] / गाथा ||१५...|| निर्युक्ति: [ २३२...], भाष्यं [६०...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैकro हारि-वृत्तिः
॥ १४५ ॥
Jan Education in
ईहिं असोहिए सीसे ण वयारोवणं किज्जइ सोहिए किज्जह, असोहिए य करणे गुरुणो दोसा, सोहियापालणे सिस्सस्स दोसो त्ति कयं पसंगेण । यदुक्तम्- 'सर्व भदन्त ! प्राणातिपातं प्रत्याख्यामी'ति तदेतद्विशेषेण अभिधित्सुराह - 'से मुहुमं वेत्यादि, सेशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा - 'सूक्ष्मं वा बादरं वा असं वा स्थावरं वा' अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह— 'बादरोऽपि स्थूरः, स चैकैको द्विधा त्रसः स्थावरश्च, सूक्ष्मनसः कुन्ध्वादि: स्थावरो वनस्पत्यादिः, बादरस्त्रसो गवादिः स्थावरः पृथिव्यादिः एतान, 'णेव सर्य | पाणे अइवाएजति प्राकृतशैल्या छान्दसत्वात्, 'तिङां तिङो भवन्ती'ति न्यायात् नैव स्वयं प्राणिनः अतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत्। इह च 'सूक्ष्मं या बादरं वेत्यादिनोपलक्षित 'एकग्रहणे तज्जातीयग्रहण' मिति चतुर्विधः प्राणातिपातो द्रष्टव्यः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादी राज्यादौ वा, भावतो रागेण वा द्वेषेण वा, मांसादिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति । चतुर्भङ्गिका चात्र दव्वंओ णामेगे पाणाहवाए ण भावओ इत्यादिरूपा यथा द्रुमपुष्पिकायां तथा द्रष्टव्येति । व्रतप्रतिपत्तिं निगमयन्नाह प्रथमे भदन्त ! महाव्रते 'उपस्थितोऽस्मि'उप-सा
१ द्रव्यतो नामकः प्राणातिपातो न भावतः
For ane & Personal Use City
~301~
षड्जीव
निकाध्य० जीवस्वरूपं
॥ १४५ ॥
brary dig