________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [३] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
[३]
दीप
तप्रतिषेधस्य आदरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानाई इत्येतदाह, उक्तं माच-"पढिए य कहिय अहिगय परिहरउघठावणाइ जोगोत्ति । छकं तीहि विसुद्धं परिहर णवएण भेदेण M॥१॥ पडपासाउरमादी विट्ठता होंति वयसमारुहणे । जह मलिणाइसु दोसा सुद्धाइसु वमिहइंपि ॥२॥"IX
इत्यादि, एतेसिं लेसुद्देसेण सीसहियट्ठयाए अत्थो भण्णइ-पढियाए सत्थपरिणाए दसकालिए छज्जीवणि-14 काए वा, कहियाए अत्थओ, अभिगयाए संमं परिक्खिऊण-परिहरइ छज्जीवणियाए मणवयणकाएहिं कय-14 कारावियागुमइभेदेण, तओ ठाविजइ, ण अन्नहा । इमे य इत्थ पडादी दिटुंता-मइलो पडो ण रंगिनहर सोहिओ रंगिजइ, असोहिए मूलपाए पासाओ ण किन्नइ सोहिए किजइ, वमणाईहिं असोहिए आउरे ओसहं न दिन्नइ सोहिए दिजइ, असंठविए रयणे पंडिबंधो न किजा संठविए किजह, एवं पढियकहिया
१ पठिते व करिते अधिगते परिहरति उपस्थापनाश योग्य इति । पटू निभिर्विशुद्धं परिहर नवकेन भेदेन ॥१॥ पटप्रासादातुरादयो दृष्टान्ता भवन्ति तिसमारोहणे । यथा मलिनादिषु दोषाः शष नैवमिहापि ॥२॥ एतयोलेशद्देशेन शिष्यहितार्थायार्थी भण्पते-पठितायो शत्रपरिज्ञायाँ दशवैकालिकस्य पथ्
जीवनिकायां वा, कथितायामर्धतः, अमिगतायो सम्यक् परीक्ष्य-परिहरति षड्जीवनि कायान् मनोवचनकायैः कृतकारितानुमति देन तत उपस्थाप्यते, ना| न्यथा । इने चात्र पटादयो दृष्टान्ताः-मलिनः पटो न रज्यते शोधितो रज्यते, अशोषिते मूलपादे प्रासादो न क्रियते शोभिते क्रियते, वमनादिभिरशोधिते आतुरे
औषधं न दीयते शोधिते दीयते, असंस्थापिते रने प्रतिबन्धो न क्रियते संस्थापित क्रियते, एवं पठितकवितादिभिरशोधिते शिष्य न तारोपणं कियते शोधिते
कियते, अशोधिते च (उपस्थापनामा) करणे पुरोदोषाः, शोषितेालने शिष्यस्य दोष इति तं प्रसोन, २ अलदारेषु न्यास दश०२५
अनुक्रम
[३४]
*六个六零六***
~300~