SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-1, मूलं [३] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक [३] दीप तप्रतिषेधस्य आदरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानाई इत्येतदाह, उक्तं माच-"पढिए य कहिय अहिगय परिहरउघठावणाइ जोगोत्ति । छकं तीहि विसुद्धं परिहर णवएण भेदेण M॥१॥ पडपासाउरमादी विट्ठता होंति वयसमारुहणे । जह मलिणाइसु दोसा सुद्धाइसु वमिहइंपि ॥२॥"IX इत्यादि, एतेसिं लेसुद्देसेण सीसहियट्ठयाए अत्थो भण्णइ-पढियाए सत्थपरिणाए दसकालिए छज्जीवणि-14 काए वा, कहियाए अत्थओ, अभिगयाए संमं परिक्खिऊण-परिहरइ छज्जीवणियाए मणवयणकाएहिं कय-14 कारावियागुमइभेदेण, तओ ठाविजइ, ण अन्नहा । इमे य इत्थ पडादी दिटुंता-मइलो पडो ण रंगिनहर सोहिओ रंगिजइ, असोहिए मूलपाए पासाओ ण किन्नइ सोहिए किजइ, वमणाईहिं असोहिए आउरे ओसहं न दिन्नइ सोहिए दिजइ, असंठविए रयणे पंडिबंधो न किजा संठविए किजह, एवं पढियकहिया १ पठिते व करिते अधिगते परिहरति उपस्थापनाश योग्य इति । पटू निभिर्विशुद्धं परिहर नवकेन भेदेन ॥१॥ पटप्रासादातुरादयो दृष्टान्ता भवन्ति तिसमारोहणे । यथा मलिनादिषु दोषाः शष नैवमिहापि ॥२॥ एतयोलेशद्देशेन शिष्यहितार्थायार्थी भण्पते-पठितायो शत्रपरिज्ञायाँ दशवैकालिकस्य पथ् जीवनिकायां वा, कथितायामर्धतः, अमिगतायो सम्यक् परीक्ष्य-परिहरति षड्जीवनि कायान् मनोवचनकायैः कृतकारितानुमति देन तत उपस्थाप्यते, ना| न्यथा । इने चात्र पटादयो दृष्टान्ताः-मलिनः पटो न रज्यते शोधितो रज्यते, अशोषिते मूलपादे प्रासादो न क्रियते शोभिते क्रियते, वमनादिभिरशोधिते आतुरे औषधं न दीयते शोधिते दीयते, असंस्थापिते रने प्रतिबन्धो न क्रियते संस्थापित क्रियते, एवं पठितकवितादिभिरशोधिते शिष्य न तारोपणं कियते शोधिते कियते, अशोधिते च (उपस्थापनामा) करणे पुरोदोषाः, शोषितेालने शिष्यस्य दोष इति तं प्रसोन, २ अलदारेषु न्यास दश०२५ अनुक्रम [३४] *六个六零六*** ~300~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy