________________
आगम
(४२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[३४]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [४], उद्देशक [ - ], मूलं [३] / गाथा ||१५...|| निर्युक्ति: [ २३२...], भाष्यं [६०...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैकाo हारि-वृत्तिः
॥ १४४ ॥
णामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । पढने भंते! महव्वए उवट्टिओमि सव्वाओ पाणाइवायाओ वेरमणं ॥ १ ॥ (सूत्र० ३ ) अयं चात्मप्रति दण्डनिक्षेपः सामान्यविशेषरूप इति, सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्चमहाव्रतरूपतयाऽप्यङ्गीकर्तव्य इति महाव्रतान्याह - 'पढमे भंते' इत्यादि, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथमं तस्मिन् भदन्तेति गुरोरामन्त्रणं, 'महाव्रत' इति महच्च तद्वतं च महाव्रतं, महत्त्वं चास्य श्रावकसंवन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यान भङ्गकुशताधिकारः, तत्रेयं गाथा'सीयालं भंगस्यं पञ्चक्खाणंभि जस्स उचलद्धं । सो पचखाणकुसलो सेसा सव्वे अकुसला उ ॥ १ ॥ एनां चासंमोहार्थमुपरिष्टाद्व्याख्यास्यामः । तस्मिन् महाव्रते 'प्राणातिपाताद्विरमण' मिति प्राणा-इन्द्रियादयः तेषामतिपातः प्राणातिपातः - जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्मात् प्राणातिपाताद्विरमणं, विरमणं नाम सम्यगज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं, भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्वे भदन्त ! प्राणातिपातं प्रत्याख्यामीति सर्वमिति निरवशेषं न तु परिस्थूरमेव, भदअन्तेति गुर्वमन्त्रणं, प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आङाभिमुख्ये ख्या प्रकधने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्षे संवृतात्मा साम्प्रतमनाग
Forane & Personal Use City
~299~
४ पड़जीवनिकाध्य० जीवस्वरूपं
॥ १४४ ॥
brary dig