________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [२] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [३३]
तस्येत्यधिकृतो दण्डः संबध्यते, संबन्धलक्षणा अवयवलक्षणा वा षष्ठी, योऽसौ त्रिकालविषयो दण्डस्तस्य सं
बन्धिनमतीतमवयवं प्रतिक्रामामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्, प्रत्युत्पन्नस्य संवरणादादनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोरामन्नणम्, भदन्त भवान्त भयान्त इति साधारणा श्रुतिः, माएतच गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थ, प्रतिक्रामामीति भूताद्दण्डान्निवर्तेऽहमित्युक्तंभ
वति, तस्माच निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा 'निन्दामि गोमीति, अत्रात्मसाक्षिकी निन्दा परसादिक्षिकी गहाँ-जुगुप्सोच्यते, 'आत्मानम् अतीतदण्डकारिणमइलाध्यं 'व्युत्सृजामीति विविधाओं विशेषार्थों
वा विशब्दः उच्छब्दो भृशार्थः सजामीति-त्यजामि, ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामीति । आह-यद्येवमतीतदण्डप्रतिक्रमणमात्रमस्यैदम्पर्य न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेचं, न करोमीत्यादिना तदुभयसिद्धेरिति ॥
पढमे भंते! महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते! पाणाइवायं पञ्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, नेव सयं पाणे अइवाइजा नेवऽन्नेहि पाणे अइवायाविज्जा पाणे अइवायतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजा
प्राणातिपात-विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य विस्तृत व्याख्या
~298~