________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [२] / गाथा ||१५...|| नियुक्ति: [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
%
प्रत सूत्रांक
95+%
षड्जीवनिकाध्य जीवस्वरूप
दीप अनुक्रम [३३]
दशवैका. मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स हारि-वृत्तिः
भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । (सूत्र०२) ॥ १४३॥
उक्तो जीवाभिगमः, साम्प्रतं चारित्रधर्मः, तत्रोक्तसंबन्धमेवेदं सूत्रम्-'इचेसिं' इत्यादि, सर्वे प्राणिनः परमधर्माण इत्यनेन हेतुना 'एतेषां षण्णां जीवनिकायाना मिति, सुपा सुपो भवन्तीति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेपु-अनन्तरोदितस्वरूपेषु नैव 'खयम् आत्मना 'दण्डं' संघनपरितापनादिलक्षणं 'समारभेत प्रवर्तयेत्, तथा नैव 'अन्यः प्रेष्यादिभिः 'दण्डम् उक्तलक्षणं 'समारंभयेत्' कारयेदित्यर्थः, दण्ड समारभमाणानप्यन्यान् प्राणिनो 'न समनुजानीयात् नानुमोदयेदिति विधायकं भगवद्वचनम् । यतश्चैवमतो यावजीव मित्यादि यावद् व्युत्मजामि, एवमिदं सम्यक प्रतिपद्यतेस्यैदम्पर्य, पदार्थस्तु-जीवनं जीवा यावज्जीवा यावज्जीवम्-आप्राणोपरमादित्यर्थः, किमित्याह-'त्रिविधं त्रिविधेनेति तिस्रो विधा-विधानानि कृतादिरूपा अस्येति त्रिविधः, दण्ड इति गम्यते, तं त्रिविधेन-करणेन, एतदुपन्यस्यति-मनसा वाचा कायेन, एतेषां
खरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डा, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह ल-न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमप्यन्यं न समनुजानामी'ति, 'तस्य भवन्त ! प्रतिक्रामामीति
१ लिटो तत्त्वाइ, तथा व नागपुरुषवचनेनाप्युचौ क्षतिः.
॥१४३॥
JanElicitatli
SUnabraryang
~297