________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [३] / गाथा ||१५...|| नियुक्ति : [२३२...], भाष्यं [६०...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
[३]
दीप
न तत्परिणामापत्त्या स्थितः, इत आरभ्य मम सर्वस्मात्माणातिपाताद्विरमणमिति । 'भदन्त' इत्य : नेन चादिमध्यावसानेषु गुरुमनापृच्छय न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्येवमाह । उक्तं प्रथमं महाव्रतम् ॥
अहावरे दुच्चे भंते! महव्वए मुसावायाओ वेरमणं, सव्वं भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसं वइज्जा नेवऽन्नेहिं मुसं वायाविजा मुसं वयंतेऽवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भंते ! महव्वए उवट्रिओमि सव्वाओ मुसावायाओ वेरमणं २॥ (सू०४) इदानी द्वितीयमाह-'अहावरें' इत्यादि, 'अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणं, सर्व भदन्त ! मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथा-'क्रोधादा लोभाद्वे'त्यनेनावन्तग्रहणान्मानमायाप-| रिग्रहः, 'भयादा हास्याद्वा' इत्यनेन तु प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहा, 'णेव सर्य मुसं वएजत्ति नैव
अनुक्रम
[३४]
मषावाद-विरमणस्य प्रत्याख्यानं एवं अस्य सूत्रस्य व्याख्या
~302~