________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति : [२२९...], भाष्यं [५७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
--
प्रत सूत्रांक
-
प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवत इत्याह, तदनुकम्पाप्रवृत्तेरिति, उक्तं च-"आमे घडे निहतं जहा जलं तं घड विणासह । इअ सिद्धृतरहस्सं अप्पाहारं विणासेइ ॥१॥" आयुख प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, तथा तेन भगवता एवमाख्यात'मित्यनेन खमनी-114 पिकानिरासाच्छाखपारतक्यप्रदर्शनेन न घसर्वज्ञेन अनात्मवता अन्यतस्तथाभूतात्सम्यगनिश्चित्य परलोक-1 देशना कार्येत्येतदाह, विपर्ययसंभवाद, उक्तं च-"किं' इत्तो पावयरं? संमं अणहिगयधम्मसम्भावो । अण्णं कुदेसणाए कट्टयरागमि पाडेइ ॥१॥" अथवाऽन्यथा व्याख्यायते सूत्रैकदेश:-आउसंतेणं'ति भगवत एव विशेषणम् , आयुष्मता भगवता-चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरम्परागमस्य जीवनविमुक्तानादिशुद्धवक्तचापोहमाह, देहायभावेन तथाविधप्रयत्नाभावात्, उक्तं च-"वयर्ण न कायजोगाभावे ण य सो अणादिसुद्धस्स । गहणंमि य णो हे सत्थं अत्तागमो कह णु ॥१॥" अथवा 'आवसंतेणं ति गुरुमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भान्यमित्येतदाह, ज्ञानादिवृद्धिसद्भावाद, उक्तं च-"णाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना
अनुक्रम [३२]
5*5*
555454
मामे घटे निहितं यथा जलं ते घट विनाशयति । इति (एवं) सिद्धान्तरहस्यमल्पाधार बिनाशयति ॥१॥ २ किमेतमायापकर सम्यगनषिमतधमः *सद्भावः । अन्य देशमया कहकरागसि पातयति ॥१॥३वचनं न काययोगाभावेन सोऽनादिशुद्धस्य पदणे चनो देता शाखमात्मागमः (आप्तागमः)
कथं तुर॥१॥ ४ कायस्येति. ५ज्ञानस भागी भवति स्थिरतरः दर्शने चारिने च । धन्या यावत्कथं गुमकुछवासन मुशन्ति ॥१॥
~284~