________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२९...], भाष्यं [५७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
दशवैका० हारि-वृत्तिः
निकाध्य
॥१३६॥
[१]
चिंदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुआ सव्वे देवा सव्वे पाणा षड्जीकपरमाहम्मिआ। एसो खल्लु छट्टो जीवनिकाओ तसकाउ त्ति पवुच्चइ ॥ (सूत्रं १)
जीवस्वरूप श्रूयते तदिति श्रुतम्-प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निसृष्टमात्मीयश्रवणकोटरमविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगृहीतमिति पर्यायाः, 'मयेत्यात्मपरामर्शः, आयुरस्यास्तीत्यायुष्मान् तस्यामन्त्रणं हे आयुष्मन् !, कः कमेवमाह ?-सुधर्मखामी जम्बूखामिन|मिति, 'तेने ति भुवनभर्तुः परामर्शः, भगः-समप्रैश्वर्यादिलक्षण इति, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥" सोऽस्यास्तीति भगवांस्तेन भगवता-वर्धमानवामिनेत्यर्थः, 'एव'मिति प्रकारवचनःशब्दः, आख्यात मिति केवलज्ञानेनोपलभ्याचेदित, किमत आह-इह खलु षड्जीवनिकायनामाध्ययनम् , अस्तीति वाक्यशेषः, 'इहेति लोके प्रवचने वा, खलुशन्दादन्यतीर्थकत्प्रवचनेषु च, 'षड़जीवनिकायेति पूर्ववत्, 'नामें त्यभिधानम्, 'अध्ययन मिति पूर्ववदेव । इह च 'श्रुतं मये-14 त्यनेनात्मपरामर्शेनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्धानुपपत्तेरिति, उक्तंच,-"एगंतखणियपक्खे गहणं| चिअ सब्वहा ण अत्थाणं । अणुसरणसासणाई कुओ उ तेलोगसिद्धाइं?॥१॥" तथा 'आयुष्म निति च
॥१३६॥ १ एकान्तक्षणिकपक्षे प्रहणमेव सर्वथा नार्थानाम् । अनुस्मरणशासनानि कुतस्तु त्रैलोक्य (ते लोक.) सिद्धानि ॥१॥२°लोकप्र.
अनुक्रम [३२]
~283~