________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति : [२२९...], भाष्यं [५७...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
[१]
अनुक्रम [३२]
दशवैका आवकहाए गुरुकुलवासं न मुंचंति ॥१॥" अथवा 'आमुसंतेणं आमृशता भगवत्पादारविन्दयुगलमुत्तमा-पिजीवहारि-वृत्तिः नेन, अनेन च विनयप्रतिपसेर्गरीयस्त्वमाह, विनयस्य मोक्षमूलवात्, उक्तं च-"मूलं संसारस्सा होंति निकाध्य
कसाया अणंतपत्तस्स । विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ॥१॥” कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः | जीवस्वरूपं ॥१३७॥
६-तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह-एषा षड्जीवमिकापिका केन प्रवेदिता
प्ररूपिता बेति?, अनोच्यते, तेनैव भगवता, यत आह–'समणेणं भगवया महावीरेणं कासवेणं पवेड्या ।
मुअक्खाया सुपन्नत्ते'ति, सा च तेन 'श्रमणेन' महातपस्विना "भगवता' समग्रैश्वर्यादियुक्तेन 'महावीरेण | हैशर वीर विक्रान्ताविति कषायादिशत्रुजयान्महाविक्रान्तो महावीर, उक्तं च-"विदारयति यत्कर्म,
तपसा च विराजते । तपोवीर्येण युक्तम्ब, तस्माद्वीर इति स्मृतः॥१॥" महांश्वासौ वीरव महावीरः तेन महावीरेण, 'काश्यपेने ति काश्यपसगोत्रेण, 'प्रवेदिता' नान्यतः कुतश्चिदाकपर्य ज्ञाता किं तर्हि, स्वयमेव केवलालोकेन प्रकर्षण वेदिता प्रवेदिता-विज्ञातेत्यर्थः, तथा खाण्याते ति सदेवमनुष्यासुरायां पर्षदि सुष्टु आख्याता खाख्याता, तथा 'सुप्रज्ञसे ति मुष्ठ प्रज्ञप्ता यथैवाख्याता तथैव सुष्टु-सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड़जीवनिकायिकां 'श्रेयो मेऽध्येतुं श्रेयः-पथ्यं हितं, ममेत्यात्मनिर्देशः, छान्दसत्वात्सामान्येन ममेत्यात्मनिर्देश इत्यन्ये, ततश्च श्रेय
१ मूल संसारस्य भवन्ति कषावा अनन्तपत्रस । बिनवः स्थानप्रयुक्तो दुःसविमुक्तस्य मोक्षस्य ॥१॥ २ आत्मार्थः.
~285