________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक -1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२६], भाष्यं [४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
दनात्, अनुभवाविशेषे सर्वेषामेव कमान्न भवतीति चेद, उच्यते, कर्मप्रतिबन्धाद् दृढानुभवाभावाद्,
इह लोकेऽपि सर्वेषां सर्वत्रानुस्मरणादर्शनात्, न खलु इह लोके सर्वत्रानुस्मरणदर्शनं, तदिहापि, कचि-18/ दजाती सर्वेषामस्त्विति चेन्न, नष्टचेतसां सर्वत्रानुस्मरणशून्येन व्यभिचारादिति प्रयोगार्थः, प्रयोगश्च बाल
कृतानुस्मरणवद्रष्टव्य इति । तथा स्तनाभिलाषादिति, तद्हर्जातबालकस्यापि स्तनाभिलाषदर्शनात्, न चान्यकालाननुभूतस्तनपानस्यायमुपपद्यते, प्रयोगश्च-तदहातबालकस्याऽऽयस्तनाभिलाषोऽभिलाषान्तरपूर्वक, अभिलाषत्वाद् , तदन्यस्तनाभिलाषवत् , तद्वदप्रथमत्वसाधना विरुद्धो हेतुरिति चेन्न, प्रथमस्वानुभवेन वाधनात्, 'असति च बाधने विरुद्ध' इति न्यायाद्, अन्यथा हेतूच्छेदप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, | अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति । नित्यादिक्रियायोजना पूर्ववदिति नियुक्तिगाथार्थः ॥ एतामेव नियु-18 |क्तिगाथा लेशतो व्याचिख्यासुराह भाष्यकार:
रोगस्सामयसन्ना बालकयं जं जुवाऽणुसंभरइ । जं कयमन्नंमि भवे तस्सेवन्नत्थुवत्थाणा ।। ४८ ॥ भाष्यम् ।। व्याख्या-रोगस्यामय इति संज्ञा, बालकृतं किमपि वस्तु 'यद्' यस्मायुवाऽनुस्मरति, तथा यत्कृतमन्यस्मिन् दाभवे-कुशलाकुशलं कर्म तस्यैव-कर्मणोऽन्यत्र-भवान्तरे उपस्थानात, सर्वत्र भावार्थपोजना कृतैवेति गाथार्थः॥
णियो भणिवियत्ता खणिो नवि होइ जाइसंभरणा | थणअभिलासा य तहा अमभो नउ मिम्मजन्य घडो ।। ४९ ॥ भाष्यम् ।।
अनुक्रम [३२]
~274~