________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक -1, मूलं [१] / गाथा ||१५...|| नियुक्ति: २२७], भाष्यं [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
(९)
दशवैका० व्याख्या-नित्य इति, सर्वत्र क्रियाभिसंवध्यते, अतीन्द्रियत्वात्-श्रोत्रादिभिरग्रहणादित्यर्थः, विज्ञेयों' ज्ञा-४ षड्जीवहारि-वृत्तिः तव्यः । तथा च जातिस्मरणात्, पाठान्तरं वा 'क्षणिको न भवति जातिस्मरणादिति, एतदप्यदृष्टमेव, वि-निकाध्य.
धिप्रतिषेधाभ्यां साध्यार्थाभिधानात्, स्तनाभिलाषाच्च, तथा अमयोऽयमात्मा, नतु मृन्मय इच घटा, ततश्ना-माजीवस्वरूप ॥१३२॥
कारण इत्यर्थः । एतदपि नित्यत्वादिप्रसाधकमिति नियुक्तिगाथायामनुपन्यस्तमप्युक्तं सूक्ष्मधिया भाष्यकारेMणेति गाथार्थः ॥ तृतीयां नियुक्तिगाथामाह
सम्वन्नुवविद्वत्ता सकम्मफलभोयणा अमुत्तत्ता । जीवस्स सिद्धमेवं निच्चत्तममुत्तमन्नत्तं ॥ २२७ ॥ IXI व्याख्या-'सर्वज्ञोपदिष्टत्वा'दिति नित्यो जीव इति सर्वज्ञोक्तखात्, अवितथं च सर्वज्ञवचनं, तस्य रागाKादिरहितत्वादिति । तथा 'स्वकर्मफलभोजनादिति खोपात्तकर्मफलभोगादित्यर्थः, उपस्थानादेतन्न भियत इति
चेन्न, अभिप्रायापरिज्ञानात्, तत्र हि येन कृतं तस्मिन्नेव कर्तरि कर्मापतिष्ठत इत्युक्तं तचैकस्मिन्नपि जन्मनि संभवति, इदं त्वन्यजन्मान्तरापेक्षयाऽपि गृह्यत इति न दोषः । तथा 'अमूर्तत्वादिति मूर्तिरहितत्वाद्, एतदपि श्रोत्रादिभिरग्रहणादित्यस्मान्न भिद्यत इति चेन्न, तन्त्र हि श्रोत्रादिभिर्न गृह्यते इत्येतदुक्तम्, इह तु तत्स्वरूपमेव नियम्यते इति, मूर्ताणूनामपि श्रोत्रादिभिरग्रहणादिति । द्वारत्रयमप्युपसंहरन्नाह-जीवस्य सिद्धमेवं नित्यत्वममूर्तवमन्यत्वमिति गाथार्थः ॥ मूलद्वारगाथाद्ये व्याख्यातमन्यत्वादिद्वारत्रयम्, इदानीं | कद्वारावसरः, तथा चाह
अनुक्रम [३२]
KI॥१३२॥
DILumbraryang
~275~