________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
दशबैका० 'शब्दतः सिद्धि वाचकाद्वाच्यप्रतीतेः, एतदेव प्रश्नद्वारेणाह-'कस्मात् कुत एतदेवमिति ?, आह–'शुद्धपद- षड़जीवहारि-वृत्तिःत्वात् केवलपदत्वाज्जीवशब्दस्य, घटखरशृङ्गानुमाना, अनुमानशब्दो दृष्टान्तवचनः, घटखरशृङ्गदृष्टान्तादिति निकाल
प्रयोगार्थः, प्रयोगस्तु-मुख्येनार्धनार्थवान जीवशब्दः, शुद्धपदत्वाद्, घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान् नाजीवसिटि ॥१२६ ।।
भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाथार्थः ॥ पराभिप्रायमाशङ्कय परिहरन्नाह
चोयग-सुद्धपयत्ता सिद्धी जइ एवं मुण्णसिद्धि अम्हं पि । तं न भवइ संतेणं जं सुझं सुनगेहं च ॥ २७ ॥ भाष्यम् ।। व्याख्या-उक्तवच्छुद्धपदत्त्वात्सिद्धिर्यदि जीवस्य एवं तर्हि शून्यसिद्धिरस्माकमपि, शून्यनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह-तन्न भवति यदुक्तं परेण, कुत इत्याह-'सता विद्यमानेन पदार्थेन 'य' यस्माच्छ्न्यं शून्यमुच्यते, किंवदित्याह-शून्यगृहमिव, तथाहि-देवदत्तेन रहितं शून्यगृहमुच्यते, निवृत्तो घटो नष्ट इति, नत्वनयोर्जीवशब्दस्य जीववदव(वि)शिष्टं वाच्यमस्तीति गाथार्थः ॥ प्रकारान्तरेणास्तित्वपक्षमेच समर्थयन्नाह
मिच्छा भवेत सम्बत्था, जे केई पारलोइया । कत्ता चेवोपभोत्ता य, जइ जीवो न विजइ ॥ २८ ॥ भाष्यम् ।। व्याख्या-'मिथ्या भवेयुः अनृताः स्युः, सर्वेऽर्धा ये केचन पारलौकिका-दानादयः, यदि किमित्याह-कर्ता चैव कर्मणः उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते परलोकयायीति गाथार्थः ॥ एतदेवाव्युत्पन्नशिव्यानुग्रहार्थ स्पष्टतरमाह
अनुक्रम [३२]
Janta.cahani
Vinabraryang
~263