________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
व्याख्या-यश्चिन्तयति 'शरीरें' अन लोकमतीते नास्त्यहं 'स एवं' चिन्तयिता भवति जीव इति । कथमेतदेवमित्याह-न यस्माजीवेऽसति मृतदेहादौ संशयोत्पादकः 'अन्य' प्राणादिः, चैतन्यरूपत्वात्संशयस्येति गाथार्थः ॥ एतदेव भावयतिआ जीवस्स एस धम्मो जा ईहा अस्थि नस्थि वा जीवो । खाणुमणुस्साणुगया जह ईहा देवदत्तस्स ॥ २४ ॥ भाष्यम् ॥
व्याख्या-जीवस्यैष खभाव:-एष धर्मः या 'ईहा' सदर्थपर्यालोचनात्मिका, किंविशिष्टेत्याह-अस्ति नास्ति | चा जीव इति, लोकप्रसिद्धं निदर्शनमाह-'स्थाणुमनुष्यानुगता' किमयं स्थाणुः किं वा पुरुष इत्येवंरूपा येहा| देवदत्तस्य जीवतो धर्म इति गाथार्थः ॥ प्रकारान्तरेणैतदेवाह
सिद्धं जीवस्स अस्थित्तं, सद्दादेवाणुमीयए । नासओ भुवि भावस्स, सहो हवइ केवलो ॥ २५ ।। भाष्यम् ।। व्याख्या-सिद्धं प्रतिष्ठितं 'जीवस्य उपयोगलक्षणस्यास्तित्वं, कुत इत्याह-'शब्दादेव' जीव इत्यस्मादनुमीयते, कथमेतदेवमित्याह-'नासत' इति न असता-अविद्यमानस्य 'भुवि' पृथिव्यां 'भावस्य' पदार्थस्य शब्दो भवति वाचक इति, खरविषाणादिशब्दैर्व्यभिचारमाशङ्कयाह-केवल' शुद्धः अन्यपदासंसृष्टः, स्वरादिपवसंमृष्टाय विषाणादिशब्दा इति गाथार्थः । एतद्विवरणायैवाह भाष्यकार:
अस्थिति निव्यिगप्पो जीवो नियमाउ सहओ सिद्धी । कम्हा ? सुद्धपयत्ता घडखरसिंगाणुमाणाओ ।। २६ ॥ भाष्यम् । व्याख्या-अस्तीति निर्विकल्पो जीवा, 'निर्विकल्प' इति निःसंदिग्धः, 'नियमात्' नियमेनैव, प्रतिपत्रपेक्षया|
SRA%ACROCCASCR
अनुक्रम [३२]
Jam Elicaton
~262~