________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
दशवैका० जम्हा चित्ताईया जीवस्स गुणा हवंति पञ्चक्खा । गुणपञ्चक्खतणओ घडुब्ब जीवो अओ अस्थि ॥ २१ ॥ भाष्यम् ।
षड्जीवहारि-वृत्तिः व्याख्या-यस्मात् 'चित्तादयः अनन्तरोक्ताः जीवस्य गुणाः, नाजीवस्य, शरीरादिगुणविधर्मत्वात्, एते निकाध्य च भवन्ति प्रत्यक्षाः, स्वसंवेद्यत्वात्, यतश्चैवं गुणप्रत्यक्षत्वाद्धेतोर्घटवजीवः अतोऽस्तीति प्रयोगार्थः, प्रयोगस्तु
जीवसिद्धिः ॥१२५॥
3-सन्नात्मा, गुणप्रत्यक्षखात्, घटवत्, नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्धा, 'विरुद्धोऽसति बाधने
इतिवचनात्, एतचैतन्यं प्रत्यक्षेणैव बाधनमिति गाथार्थः ॥ व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारगाथाद्वयन लक्षणद्वारम् , इदानीमस्तित्वद्वारावसरः, तथा चाह भाष्यकार:
अधित्ति दारमहुणा जीवस्सइ अस्थि विजए नियमा । लोआवयमवधायस्थमुचए तथिमो देऊ ॥ २२ ॥ भाष्यम् ।। EL व्याख्या-अस्तीति द्वारमधुना-साम्प्रतमवसरमाप्त, तत्रैतदुच्यते-जीवः सन, पृथिव्यादिविकारदेहमात्ररूपः।
सन्निति सिद्धसाध्यता न तु ततोऽन्योऽस्तीत्याशङ्कापनोदायाह-अस्त्यन्यश्चैतन्यरूपः, तदपि मातृचैतन्योपा-12
दानं भविष्यति परलोकयायी तु न विद्यते इति मोहापोहायाह-विद्यते 'नियमात् नियमेन, तथा चाहहा'लोकायतमतघातार्थ नास्तिकाभिप्रायनिराकरणामुच्यत एतत्, तस्य चानन्तरोदित एवाभिप्राय इति स
फलानि विशेषणानि, 'तत्र' लोकायतमतविघाते कर्तव्ये 'अयं वक्ष्यमाणलक्षणो 'हेतुः' अन्यथानुपपत्तिरूपो ४ युक्तिमार्ग इति गाथार्थः ॥
॥१२५॥ जो चिंतेइ सरीरे नत्थि अहं स एव होइ जीवो ति । न तु जीवमि असंते संसयउप्पायओ अन्नो ॥ २३ ॥ भाष्यम् ।।
अनुक्रम [३२]
5645645
~261