SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक -1, मूलं [१] / गाथा ||१५...|| नियुक्ति: २२३], भाष्यं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक -REAMERIOR स्त्वस्य, लिङ्ग-कार्यलक्षणं यथा धूमोऽग्ने, पर्यायशब्दा वा एत इति । लक्षणमित्येतल्लक्षणं लक्ष्यतेऽनेन परोक्षं वस्त्वितिकृत्वा, जीवस्य पुनरादानादि लक्षणमनेकप्रकारमिदं, तच वक्ष्यमाणमिति गाथार्थः ।। आयाणे परिभोगे जोगुवभोगे कसायलेसा य । आणापाणू इंदिय बंधोदयनिजरा चेव ।। २२३ ॥ चित्तं चेयण सन्ना विनाणं धारणा य बुद्धी अ । ईहामईविथका जीवस्स लक्खणा एए ॥ २२४ ॥ दारं ॥ AT व्याख्या-एतत्पतिद्वारगाथाद्यम्, अस्य व्याख्या-आदानं परिभोगस्तथा योगोपयोगी कषायलेश्याश्च तथाऽऽनापानी इन्द्रियाणि बन्धोदयनिर्जराश्चैव, तथा चित्तं चेतना संज्ञा विज्ञानं धारणा च बुद्धिश्च तथा पाईहामतिवितर्का जीवस्य तु लक्षणान्येतानि, तुशब्दस्यावधारणार्थवाज्जीवस्यैव नाजीवस्य इति प्रतिद्वारगाथाद्वयसमासार्थः॥ व्यासार्थस्तु भाष्यादवसेयः, तच्चेदम् लक्खिजत्ति नजद पञ्चक्खियरो व जेण जो अस्थो । तं तस्स लक्खणं खलु धूमुण्डाइ च अग्गिस्स ।। १२ । भाष्यम् ।। व्याख्या-लक्ष्यत इति ज्ञायते कोऽसावित्याह-'प्रत्यक्षः' अक्षगोचरापन्नः 'इतरो वा परोक्षः 'येन' उष्णलावादिना 'योऽर्थः' अश्यादिस्तत्तस्य लक्षणं खल्विति, तदेव स्पष्टयति-धूमौष्पयादिवदग्नेरिति, सभीषण्येन का प्रत्यक्षो लक्ष्यते, परोक्षो धूमेनेति गाधार्थः । तत्रादानादीनां दृष्टान्तानाह - अयगार कूर परसू अग्गि सुवण्णे अ खीरनरवासी । आहारो दिट्ठता आयाणाईण जहसंखं ।। १३ ।। भाग्यम् ।। व्याख्या-अयस्कारः कूरस्तथा परशुरग्निः सुवर्ण क्षीरनरवास्यः तथा आहारो दृष्टान्ता 'आदानादीनां अनुक्रम [३२] GA ~256~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy