________________
आगम
(४२)
प्रत
सूत्रांक
[8]
दीप
अनुक्रम [३२]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [४], उद्देशक [ - ], मूलं [१] / गाथा ||१५...|| निर्युक्तिः [ २२२...], भाष्यं [९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
व्याख्या- 'द्विविधा' द्विप्रकाराश्च चशब्दान्नवविधाश्च पृथिव्यादिद्वीन्द्रियादिभेदेन भवन्ति जीवाः, द्वैवि ध्यमाह-सूक्ष्मास्तथा बादराश्च तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकमदयाच वादरा इति, 'लोक' इति लोकग्रहणमलोके जीवभवनव्यवच्छेदार्थ, तत्र सूक्ष्माश्च सर्वलोक इति चशब्दस्यावधारणार्थत्वात्सूक्ष्मा ॥ १२२ ॥ ५ एव सर्वलोकेषु न बादराः, कचित्तेषामसंभवात्, 'द्वे एव च' पर्याप्तकापर्याप्त लक्षणे 'बादरविधाने' बादर* विधी, चशब्दात्सूक्ष्मविधाने च तेषामपि पर्याप्तकापर्यातकरूपत्वादिति गाथार्थः ॥ एतदेव स्पष्टयन्नाह— सुमा य सव्वलो परियावन्ना भवंति नायव्वा दो चैव बायराणं पजत्तियरे अ नायव्या ॥ १० ॥ भाष्यम् ॥ परूवणादारं गयं ति ।।
दशवैका ० हारि-वृत्तिः
Ja Educator
व्याख्या सूक्ष्मा एव पृथिव्यादयः 'सर्वलोके' चतुर्दशरजवात्मके 'पर्यायापन्ना भवन्ति ज्ञातव्याः' 'पर्याव्यापन्ना' इति तमेव सूक्ष्मपर्यायमापन्नाः भावसूक्ष्मा न तु भूतभाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदौ बादराणां पृथिव्यादीनां चशब्दात् सूक्ष्माणां च, 'पर्याप्तकेतरी ज्ञातव्यौ' पर्यातकापर्यातकाविति गाथार्थः ॥ उक्ता प्ररूपणा, अधुना लक्षणमुच्यते, तथा चाह भाष्यकारः
araणमिवाणि दारं धिं हेऊ अ कारणं लिंग । उक्खणमिइ जीवस्स उ आयाणाई इमं तं च ॥ ११ ॥ भाष्यम् ॥ व्याख्या - लक्षणमिदानीं द्वारमवसरप्राप्तम्, अस्य च प्रतिपत्त्यङ्गतया प्रधानत्वात्सामान्यतस्तावत्तत्स्वरूपमेवाह-चिह्नं हेतु कारणं लिङ्गं लक्षणमिति । तत्र चिह्नम् उपलक्षणं यथा पताका देवकुलस्य हेतु:-निमित्तलक्षणं यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य कारणम्-उपादानलक्षणं यथा मृन्मसृणत्वं घटवलीय
Forane & Personal Use City
~255~
४ षड्जीवनिकाध्य० जीवसिद्धिः
॥ १२२ ॥
bayong