SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२२...], भाष्यं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक *जीवस्यासंसारं प्राणान धारयति, अतो जीवनाजीव इति, तस्यैवीघायुष्ककर्मणो 'निर्जरपा' क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्यः, विग्रहगतावपि तथाजीवनसद्भावात्, 'नयमतेने ति सर्वनयमतेनैव मृत इति गाधार्थः। उक्त ओघजीवितविशिष्ट ओघजीवः, साम्प्रतं भवजीवं तद्भवजीवं चाह जेण व धरइ भवगओ जीवो जेण च भवाउ संकलई । जाणाहि तं भवाउं चउव्विहं तब्भवे दुविहं ॥ ८॥ भाष्यम् । निक्खेवो त्ति गर्य । | व्याख्या-'येन च' नारकाद्यायुष्केण 'ध्रियते' तिष्ठति भवगतों नारकादिभवस्थितो जीवा, तथा येन च मनुष्याचायुष्केण 'भवात्' नारकादिलक्षणात् 'संक्रामति' याति, मनुष्यादिभवान्तरमिति सामोद्गम्यते, KI'जानीहि' विद्धि, तदित्थंभूतं "भवायुः भवजीवितं, चतुर्विधं नारकतिर्यअनुष्यामरभेदेन, तथा तद्भवें तद्भ-15 विषयम्, आयुरिति वर्तते, तब द्विविध-तिर्यक्तद्भवायुर्मनुष्यतद्भवायुश्च, यस्मात्तावेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्यते, नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति । अत्रापि |च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः, जीवितं तु तविशेषणत्वादुक्तमिति गाथार्थः॥ उक्तो निक्षेपः, इदानी प्ररूपणामाह दुविहा य हुंति जीवा मुहुमा तह घायरा य लोगम्मि । सुहुमा य सव्वलोए दो चेव य बायरविहाणे ॥ ९ ॥ भाष्यम् ॥ अनुक्रम [३२] NAGACKSSSSSSSSC १ अत्र 'जीवल्पनेनेति जीव ओपेन सामान्येन जीव ओषजीवितविशिष्ट जीवः, मध्यमपदोत्तरपदलोपाइ इत्थं भवति' इत्यधिक केचिदादर्शपु. ~254~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy