________________
आगम
(४२)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[३२]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्ति:) अध्ययनं [४], उद्देशक [– ], मूलं [१] / गाथा ||१५...|| निर्युक्ति: [ २२२ ], भाष्यं [६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशका हारि-वृत्तिः
॥ १२१ ॥
नामंठवणाजीव दव्वजीवो य भावजीवो य । ओह भवग्गहणंमि य तत्रभवजीवे य भावम् ॥ २२२ ॥ व्याख्या- 'नामस्थापनाजीव' इति जीवशब्दः प्रत्येकमभिसंबध्यते, नामजीवः स्थापनाजीव इति, तथा द्रव्यजीवश्च 'भावजीवश्च' वक्ष्यमाणलक्षणः, तत्र 'ओघ' इति ओघजीवः, 'भवग्रहणे चेति भवजीवः, 'तद्भवजीवश्च' तद्भव एवोत्पन्नः, 'भावे' भावजीव इति गाथासमासार्थः ॥ व्यासार्थं त्वाह
नामंठवण गयाओ दव्वे गुणपज्जवेहि रहिउत्ति । तिविहो य होइ भावे आहे भव तत्रभवे चैव ॥ ६ ॥ भाष्यम् ॥ व्याख्या-नामस्थापने गते, क्षुण्णत्वादिति भावः, 'द्रव्य' इति द्रव्यजीवो 'गुणपर्यायाभ्यां' चैतन्यमनुष्यत्वादिलक्षणाभ्यां रहितः, बुद्धिपरिकल्पितो, न त्वसावित्थंविधः संभवतीति, त्रिविधश्च भवति भाव इति, भावजीवत्रैविध्यमाह-ओघजीवो भवजीवस्तद्भवजीवश्चेति, प्राग्गाधोक्तमप्येतदित्थंविध भाष्यकारशैलीप्रामाण्यतोदुष्टमेवेति । अन्ये तु पठन्ति - 'भावे उ तिहा भणिओ, तं पुण संखेवओ वोच्छं' 'भाव' इति भावजीवः, 'त्रिधे'ति त्रिप्रकारो 'भणितो' नियुक्तिकारण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः ॥ तत्रौघजीवमाह
संते आयकम्मे धरई तस्सेच जीवई उदए । तस्सेव निजराए मत्र त्ति सिद्धो नयमएणं ॥ ७ ॥ भाष्यम् ॥ व्याख्या- 'सति' विद्यमान आयुष्ककर्मणि सामान्यरूपे धियते सामान्येनैव तिष्ठति भवोदधौ, कथमित्थमवस्थानमात्राजीवत्वमस्येत्याशङ्कया त्रैवान्वर्धयोजनामाह-'तस्यैव' ओघायुष्ककर्मणो 'जीवत्युदये' उदये सति
'जीव' शब्दस्य नामादि निक्षेपाः कथयते
For ne&Personal Use City
~ 253~
४ षड्जीवनिकाध्य० जीवसिद्धिः
॥ १२१ ॥
beary dig