________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति : २१९], भाष्यं [५...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
व्याख्या-इयं द्रुमपुष्पिकायां व्याख्यातेति नेह व्याख्यायते, संग्रहैककेन चात्राधिकारः ॥ साम्प्रतं यादीन विहाय षट्प्ररूपणामाह-तत्र नामस्थापने क्षुण्णे, द्रव्यषट्-पडू द्रव्याणि सचित्ताचित्तमिश्राणि पुरुषकार्षापणालङ्कृतपुरुषलक्षणानि, क्षेत्रषटुं-पडाकाशप्रदेशाः, यद्वा भरतादीनि, कालषटुं-षट् समयाः षड् ऋतवः, तथैव भावे चेति भावषट्-पडू भावा औदयिकादयः, अन च सचित्तद्रव्पषदेनाधिकार इति गाथार्थः ।। आह-अब वायनभिधानं किमर्थम् ?, उच्यते, एकषडभिधानतः आचन्तग्रहणेन तद्गतेरिति । व्याख्यातं षट्पदम्, अधुना जीवपदमाह
जीवस्स उ निक्खेवो परूवणा लक्षणं च अत्थित्तं । अन्नामुत्तत्तं निचकारगो देहवावित्तं ।। २२०॥
गुणिउगइत्ते या निम्मयसाफल्लता व परिमाणे। जीवस्त तिविहकालम्मि परिक्खा होइ कायव्या ॥२२१॥ दो दारगाहाओ। एतद्वारगाथाद्वयम् , अस्य व्याख्या-जीवस्य तु 'निक्षेपों'नामादिः, 'प्ररूपणा' द्विविधाश्च भवन्ति जीवा इत्यादिरूपा लक्षणं च-आदानादि 'अस्तित्वं सत्त्वं शुद्धपदवाच्यत्वादिना 'अन्यत्वं देहात् 'अमूर्तत्वं' स्वतः 'नित्यत्वं विकारानुपलम्भेन 'कर्तृत्वं' खकर्मफलभोगात् 'देहव्यापित्वं' तत्रैव तल्लिङ्गोपलब्ध्या 'गुणित्वं' योगादिना 'ऊर्ध्वगतित्वम्' अगुरुलघुभावेन 'निर्मा(म)यता' विकाररहितत्वेन, सफलता-च कर्मणः 'परिमाणं'
लोकाकाशमात्र इत्यादि (ग्रन्थाग्रं ३०००) एवं जीवस्य 'त्रिविधकाल' इति त्रिकालविषया, परीक्षा भदश. २१||वति कर्तव्या इति द्वारगाथाद्वयसमासार्थः ।। व्यासार्थस्तु भाच्यादवसेयः, तथा च निक्षेपमाह
अनुक्रम [३२]
~252~