________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-1, मूलं [१] / गाथा ||१५...|| नियुक्ति: [२१५], भाष्यं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
दशवैका हारि-वृत्तिः ॥१२॥
[१]
SESEARESIDERE
अवसरप्राप्त, किं तदित्याह-षड्जीवनिकाध्ययनम् , अत्रान्तरे अनुयोगद्वारोपन्यासावसरः, तथा चाहतस्य' षड्जीवनिकाध्ययनस्यार्थाधिकाराः 'एते भवन्ति' वक्ष्यमाणलक्षणा इति गाथार्थः॥ तानाह
निकाया० जीवाजीवाहिगमो परित्तधम्मो तहेव जयणा य । जबएसो धम्मफलं छज्जीवणियाइ अहिगारा ॥ २१६ ॥
एकपट्योव्याख्या-जीवाजीवाभिगमों' जीवाजीवखरूपमभिगम्यतेऽस्मिन्नित्यभिगम इतिकृस्खा, खरूपे च सत्यभि-निपाः गम्यत इति भावः, तथा 'चारित्रधर्म:' प्राणातिपातादिनिवृत्तिरूपः, तथैव 'यतना च' पृथिव्यादिष्वारम्भपरिहारयत्नरूपा, तथा 'उपदेशः' यथाऽऽत्मा न बध्यत इत्यादिविषयः, तथा धर्मफलम्' अनुत्तरज्ञानादि, एते षड्जीवनिकाया अधिकारा इति गाथार्थः । अत्रान्तरे गत उपक्रमः, निक्षेपमधिकृत्याह
छजीवणियाए खलु निक्खेवो होइ नामनिफनो । एएसि तिण्हपि उ पत्तेयपरूवणं वोच्छ । २१७ ॥ व्याख्या-'षड्जीवनिकायायाः' प्रक्रान्तायाः खल्विति पूरणार्थों निपाता, निक्षेपो भवति नामनिष्पन्न: षड्जीवनिकायिकेत्ययमेव, यतश्चैवमत एतेषां 'त्रयाणामपि षड्जीवनिकायपदानां 'प्रत्येक मिति एकमेकं| प्रति प्ररूपणां सूत्रानुसारेण 'वक्ष्ये अभिधास्य इति गाथार्थः ॥ तत्रैकस्याभावे षपणामभाव इत्येकररूपणामाहणाम ठवणा दविए मालगपवसंगहेकर चेव । पञवभावे य तहा सत्तेए एकगा होति ।। २१८॥
॥१२०॥ नाम ठवणा दबिए खेते काले तहेब भाचे अ । एसो उ छकगस्सा निक्खेवो छठिवहो होइ ॥ २१९ ॥
अनुक्रम [३२]
षड़ जीवनिकायं स्वरुपम् प्रकाश्यते
~251~